
नव देहली। ट्विट्टर् इत्यस्य अनन्तरं प्रमुखेषु सामाजिकमाध्यमस्थलेषु फेसबुक्, इन्स्टाग्राम, व्हाट्सएप् इत्येतयोः अपि बुधवासरात् सामूहिकपरिच्छेदः भविष्यति। मेटा प्लेटफॉर्म्स् इन्क इत्यस्य मुख्यकार्यकारी अधिकारी (CEO) मार्क जुकरबर्ग् इत्यनेन अपि एतस्य अनुमोदनं कृतम् अस्ति ।
जुकरबर्ग् एकस्याः निराशाजनकसमागमस्य समये अवदत् यत् केषाञ्चन गलतनिर्णयानां कारणेन कम्पनीयाः एतादृशी स्थितिः अभवत्, यस्य उत्तरदायी सः स्वयमेव अस्ति। कम्पनीयाः कर्मचारिभिः सह सम्भाषणे सः मेटा-नगरे प्रचलति परिच्छेदानां पुष्टिं कृतवान् अस्ति । मेटा-संस्थायां सम्प्रति प्रायः ८७,००० कर्मचारीः कार्यरताः सन्ति, येषु प्रायः १० प्रतिशतं परिच्छेदस्य सम्भावना वर्तते । कम्पनीद्वारा येषां कर्मचारीणां छंटनी भविष्यति तेषां न्यूनातिन्यूनं चतुर्मासानां वेतनं प्राप्स्यति।
फेसबुकस्य स्थापना २००४ तमे वर्षे अभवत् । फेसबुकस्य मार्केट् बिडालः अस्मिन् वर्षे ५०० अरब डॉलरं न्यूनीकृतः अस्ति। मेटा प्लेटफॉर्म्स् इन्क इत्यस्य प्रायः १६.८ प्रतिशतं भागं जुकरबर्ग् इत्यस्य स्वामित्वे अस्ति । अस्मिन् वर्षे जुकरबर्ग् इत्यस्य सम्पत्तिः ८८.२ बिलियन डॉलरं न्यूनीभूय ३७.२ बिलियन डॉलरं यावत् अभवत् यतः कम्पनीयाः भागाः न्यूनाः अभवन् । एकदा विश्वस्य धनिनां सूचीयां जुकरबर्ग् तृतीयस्थाने आसीत्, परन्तु अधुना सः २८ स्थाने स्खलितः अस्ति ।