
राजस्थानस्य भीलवाड़ामण्डलस्य अन्तर्गतत्रिग्रामेभ्यः ४६ बालिकानां आकस्मिकं अन्तर्धानस्य प्रकरणं प्रकाशितम् अस्ति। प्रकरणस्य गम्भीरताम् अवलोक्य राष्ट्रियबालाधिकारसंरक्षणआयोगस्य अध्यक्षः प्रियङ्क कानुङ्गो दलेन सह भिलवारायाः त्रयः ग्रामाः गत्वा बालिकानां अन्वेषणं कर्तुं अधिकारिभ्यः निर्देशं दत्तवान्।
भीलवाड़ामण्डले डाकटिकटेन बालिकानां विक्रयणस्य प्रकरणस्य अन्वेषणार्थं भीलवाड़ानगरम् आगतः आयोगस्य अध्यक्षः प्रियङ्क कानुङ्गो इत्यनेन उक्तं यत् सः मण्डलस्य त्रयः ग्रामाः इतुण्डा, धौदः, राजवासाः च, चतुर्णां विद्यालयानां च भ्रमणं कृत्वा अस्य विषयस्य अन्वेषणं कृतवान्। इस दौरान आंगनबाड़ी, राशन डीलर की दुकान, एएनएम, सरपंच, ग्राम पंचायत सचिव आदि में कार्यरतों से पूछताछ की गई। एनसीपीसीआर-संस्थायाः अध्यक्षेन बालिकानां व्यापारस्य सम्भावना प्रकटिता अस्ति। प्रकरणस्य अन्वेषणकाले एताः रहस्यमयरूपेण अन्तर्धानं कृताः बालिकाः विद्यालये अथवा आङ्गणवाडीयां पठन्ति स्म इति विषयः आगतः। एकस्य अधिकारीणः मते लापतानां २०-२५ बालिकानां विवाहः १२-१५ वर्षे एव अभवत् । बालविवाहः कृतः इत्यर्थः ।
प्रियङ्क कानुङ्गो अस्य विषये कथयति यत्, “भिलवारायाः जहानपुरक्षेत्रस्य अन्तर्गतं पतितेषु त्रयेषु ग्रामेषु वयं ४ विद्यालयान् गतवन्तः। तत्र वयं आङ्गनवादीनां, विद्यालयानां च अभिलेखान् गतवन्तः। एताः बालिकाः २०१४-१५ मध्ये विद्यालयेषु पञ्जीकरणं कृतवन्तः, परन्तु यदा वयं आंगनबाडीकर्मचारिभिः ग्रामजनैः च सह विषयं पृष्टवन्तः तदा ज्ञातं यत् बालिकाः ग्रामात् अदृश्याः सन्ति। ४६ बालिकानां नाम विद्यालये अथवा आङ्गनवाडीयां पञ्जीकृताः सन्ति, परन्तु ते ग्रामे न सन्ति” इति ।
लापता बालिकानां प्रकरणस्य अन्वेषणं कुर्वन् एनसीपीसीआर अध्यक्षः प्रियङ्क कानुङ्गो इत्यस्य मते यदा तस्य दलं एस प्रकरणस्य अन्वेषणार्थं भीलवाड़ानगरम् आगच्छति स्म। तस्मिन् समये मण्डलप्रशासनेन एनसीपीसीआर इत्यस्मै द्वितीया सूची दत्ता आसीत् । परन्तु दलेन स्वसूचनानुसारं कार्यवाही कृता। अद्यतनं वार्तापत्रं उद्धृत्य कानुङ्गो अवदत् यत्, “अद्यतनवार्तापत्रे भिलवारानगरस्य एकस्य ग्रामस्य बालिकायाः नीलामः कृतः इति उक्तम् तस्य विद्यालयस्य अभिलेखान् अवलोक्य वयं ज्ञातवन्तः यत् तस्मिन् ग्रामे सः वा तस्य परिवारजनाः वा उपस्थिताः न आसन् । एते बिन्दवः संशयं जनयन्ति तथा च वयं मण्डलप्रशासनं १५ दिवसेषु एतासां ४६ बालिकानां विषये प्रतिवेदनं दातुं पृष्टवन्तः।