मुलायमसिंहयादवस्य मृत्योः कारणात् रिक्तं मैनपुरी लोकसभासीटं अखिलेशयादवस्य पत्नी डिम्पले यादवं प्रस्थापयितुं समाजवादी दलेन निर्णयः कृतः। कन्नौजतः सांसदस्य डिम्पलयादवस्य नाम घोषणया सह सर्वाणि अनुमानानि अपि समाप्ताः अभवन् । पूर्वं तेजप्रताप यादव इत्यस्मै एतत् आसनं दातुं शक्यते इति विश्वासः आसीत् । तेजप्रतापः अपि पूर्वम् अस्याः आसनस्य सांसदः आसीत् । सः मुलायमसिंहयादवस्य अग्रजस्य रतनसिंहयादवस्य पौत्रः अस्ति । तेजप्रतापस्य पिता रणवीरसिंहयादवः राजनैतिकदृष्ट्या अतीव सक्रियः आसीत्, परन्तु ३६ वर्षे तस्य मृत्युः अभवत् । तेजप्रतापस्य अतिरिक्तं धर्मेन्द्र यादवस्य नाम ततः दमितस्वरस्य शिवपाल यादवस्य विषये अपि चर्चा अभवत् । परन्तु २४-४८ घण्टेषु चर्चा केवलं द्वयोः नामयोः कृते न्यूनीकृता । एते तेजप्रताप यादवः, डिम्पले यादवः च आसन् । परन्तु पश्चात् मुलायमसिंहयादवस्य विरासतां डिम्पल् इत्यस्मै समर्पयितुं निर्णयः अभवत् । एतादृशे सति सर्वेषां मनसि एषः प्रश्नः अवश्यमेव उत्पद्यते यत् मैनपुरीसीटतः केवलं डिम्पल यादवः एव किमर्थम्? अस्य पृष्ठतः कारणं ज्ञातुं प्रयतेम…
१- अखिलेशः मुलायम यादवस्य विरासतां स्वस्य समीपे एव स्थापयितुम् इच्छति
अखिलेश यादवः मुलायमसिंहस्य सम्पूर्णं राजनैतिकविरासतां केवलं स्वस्य समीपे एव स्थापयितुम् इच्छति। अथ मुलायमसिंहयादवस्य आसनं किमर्थम्? एतादृशे सति कथं एतत् आसनं अन्यस्मै, मामा, मातुलपुत्राय, भ्रातुः वा दातुं शक्यते स्म । तस्य बृहत्तमं कारणं यत् मुलायमसिंहस्य रिक्तपीठे पत्नीं डिम्पल् यादवं स्थापयित्वा अखिलेशयादवः स्पष्टं कृतवान् यत् समाजवादीपक्षस्य विरासतः तस्य समीपे एव तिष्ठति।
२- डिम्पल् कृते सुरक्षितपीठस्य अन्वेषणं सम्पन्नम् अस्ति
अखिलेश यादवः दीर्घकालं यावत् डिम्पलयादवस्य सुरक्षितपीठस्य अन्वेषणं कुर्वन् आसीत् । कन्नौजसीटे निर्वाचनपराजयानन्तरं डिम्पल यादवः संसदं प्राप्तुं न शक्तवान्। अखिलेश यादवः तं संसदं प्रेषयितुम् इच्छति स्म । अधुना एव अस्य सज्जता अपि सम्पन्नवती यत् डिम्पल् राज्यसभानिर्वाचने स्थापनीयः इति। परन्तु अन्तिमे क्षणे जयन्तचौधरी इत्यस्मै आसनं दत्तस्य कारणात् डिम्पल यादवः राज्यसभां गन्तुं न शक्तवान् । एतादृशे परिस्थितौ मुलायमसिंहयादवस्य मृत्योः अनन्तरं अखिलेशः स्वस्य मैनपुरीपीठस्य डिम्पलस्य कृते सर्वाधिकं सुरक्षितं अनुकूलतमं च आसनं प्राप्तवान् ।
१९९६ तमे वर्षे मुलायमसिंहः प्रथमवारं मैनपुरीसीटं जित्वा लोकसभां प्राप्तवान् । ततः परं सः वा तस्य परिवारस्य कोऽपि सदस्यः मैनपुरी-सीटतः सांसदः अस्ति । एतादृशे सति एतत् आसनं डिम्पलयादवस्य भविष्यस्य कृते दुर्गं सिद्धं कर्तुं शक्नोति, यस्य प्रवेशः भाजपायाः कृते सुलभः न भविष्यति। एतत् आसनं राजनैतिकदृष्ट्या सपा-सङ्घस्य सुरक्षिततमेषु आसनेषु अन्यतमम् अस्ति ।
३-स्नुषाविरुद्धं दावान् दावं कर्तुं न शक्ष्यति शिवपाल यादव
मुलायमसिंहयादवस्य मृत्योः अनन्तरं शिवपालयादवः अपि मैनपुरीपीठे स्वस्य दावान् कुर्वन् आसीत्, परन्तु मन्दस्वरेण। यदि एतत् आसनं अन्यस्मै दत्तं स्यात् तर्हि शिवपालयादवस्य कृते अत्र स्पर्धा कर्तुं सुकरं स्यात्, परन्तु अधुना तस्य स्नुषाविरुद्धं यत्किमपि दावं तस्य विरुद्धं गमिष्यति, अतः अखिलेशयादवस्य ट्रम्पकार्डरूपेण एतत् गण्यते।
४-भ्रातुः भ्रातुः च युद्धे अपि विरामः भविष्यति
अस्य आसनस्य विषये मातुलभ्रातुः च मध्ये अकथितः दावाः आसन् । धर्मेन्द्र यादवः अपि मैनपुरी सीटं युद्धं कर्तुम् इच्छति स्म, भ्राता तेजप्रताप यादवः अपि युद्धं कर्तुम् इच्छति स्म । एतादृशे सति डिम्पले यादवस्य नाम प्रकाशितस्य अनन्तरं दलस्य परिवारस्य च मध्ये विवादः न भविष्यति। अखिलेश यादवः अपि एतस्य पालनं कृतवान् अस्ति।
५-डिम्पल यादवः श्रमिकाणां मध्ये लोकप्रियः अस्ति
डिम्पल यादवः श्रमिकाणां मध्ये अपि लोकप्रियः अस्ति । २०१९ तमे वर्षे कन्नौजतः लोकसभानिर्वाचने सा पराजिता स्यात्, परन्तु निर्वाचने दलस्य कृते प्रचारं कुर्वती अस्ति । एतत् एव न, निर्वाचनप्रबन्धनम् अपि सा अवगच्छति । एतदेव न, मुलायमसिंहयादवस्य मृत्योः अनन्तरं लोकसभायां यादवपरिवारस्य सदस्यः नास्ति। अधुना अखिलेशयादवः सुरक्षिततमात् आसनात् डिम्पल् यादवं प्रेषयित्वा एतत् अवांछितं अभिलेखं भङ्गयितुम् इच्छति।