
दिल्ली-एनसीआर-नगरे प्रचण्डवायुः, समीपस्थेषु राज्येषु च विच्छिन्नवृष्ट्या च वायुप्रदूषणस्य किञ्चित् न्यूनता अभवत् । लघुवृष्ट्या एक्.क्यू.आइ.-अवरोहणं जातम्, परन्तु वायुः बहु सुधरितः नास्ति । आगामिषु ३ तः ४ दिवसेषु वायुः दुष्टः एव तिष्ठति। बुधवासरे वायुगुणवत्तासूचकाङ्कः ‘अतिदुर्बल’ इत्यस्मात् ‘अति दरिद्र’ इति स्थितिं प्राप्तवान्, यस्मात् कारणात् जनाः बहु राहतं अनुभवन्ति। दिल्लीनगरे २४ घण्टानां औसतवायुगुणवत्तासूचकाङ्कः २६० इति अभवत्, यत् मंगलवासरे ३७२ आसीत् । सोमवासरे ३५४, रविवासरे ३३९, शनिवासरे ३८१ च आसीत् । केन्द्रीयप्रदूषणनियन्त्रणमण्डलस्य आँकडानुसारं २० अक्टोबर् तः परं एतत् न्यूनतमं एक्यूआई अस्ति ।
तस्मिन् दिने एक्यूआइ २३२ आसीत् । प्रतिवर्षस्य नवम्बरमासस्य कृते २०२० तमस्य वर्षस्य नवम्बर् २९ दिनाङ्कात् परं सर्वोत्तमम् एक्.क्यू.आइ. २९ नवम्बर् २०२० दिनाङ्के एक्.क्यू.आइ. एक् यू आई २०१ तः ३०० यावत् दरिद्रः, ३०१, ४०० च अतीव दरिद्रः, ४०१, ५०० च गम्भीरः इति भवति ।
वायुगुणवत्तायां सुधारस्य मापनं सुदृढदृश्यतास्तरात् कर्तुं शक्यते । पालमविमानस्थानके दृश्यतास्तरः प्रातः १४०० मीटर्, सफदरजङ्गविमानस्थानके १५०० मीटर् च आसीत् । मंगलवासरे एतेषु स्थानेषु धुन्धस्य कारणेन दृश्यतायाः स्तरः ८०० मीटर् यावत् न्यूनीकृतः। मौसमविभागस्य एकः अधिकारी अवदत् यत् मंगलवासरे रात्रौ दक्षिणपूर्वीयवायुः केषुचित् भागेषु ३० किलोमीटर् प्रतिघण्टां यावत् प्रवहति। एतेन स्थितिः सुदृढा अभवत् ।
दिल्लीनगरस्य न्यूनतमं तापमानं १६.९ डिग्री सेल्सियस इति ज्ञातम्, यत् सामान्यतः त्रीणि खाचानि अधिकम् अस्ति । अधिकतमं तापमानं ३०.२ डिग्री सेल्सियस भवति । भारतस्य मौसमविभागस्य पर्यावरणनिरीक्षण-अनुसन्धानकेन्द्रस्य प्रमुखः वी.के. सोनी इत्यनेन उक्तं यत् पूर्वराजस्थानस्य केषुचित् भागेषु अलवर, भिवाडी, रेवाड़ी इत्यादिषु तथा हरियाणादेशस्य केषुचित् क्षेत्रेषु पश्चिमविकारस्य प्रभावेण लघुवृष्टिः अभवत्, यस्य प्रभावः उत्तरभारतस्य पर्वतीयक्षेत्रेषु दृश्यते। समीपस्थेषु राज्येषु वर्षाकारणात् दिल्लीनगरे प्रदूषणं न्यूनीकृतम् इति सः अवदत्।
वायुगुणवत्ता-मौसम-पूर्वसूचना-अनुसन्धान-व्यवस्थायाः कथनमस्ति यत् मेघयुक्तस्य आकाशस्य, विकीर्णवृष्टेः च कारणात् शनिवासरपर्यन्तं दिल्ली-नगरस्य वायुः दुर्बलः एव भविष्यति । वस्तुतः तृणात् आगच्छन्तं धूमं अग्रे प्रवाहयितुं प्रबलवायुः आवश्यकः भवति । मेघवृष्ट्या च बहु प्रबलवायुः न प्रवहति । यस्मात् कारणात् शनिवासरपर्यन्तं एषा स्थितिः समाना एव भविष्यति इति अनुमानं क्रियते।