
सौर ऊर्जायाः आश्चर्यं पश्यन्तु यत् अस्मिन् वर्षे भारतेन षड्मासेषु कोटिरूप्यकाणां रक्षणं कृतम्। इयं बचतम् इन्धनव्ययस्य अर्थात् अङ्गार-वायु-व्ययस्य मध्ये कृता अस्ति । सौर ऊर्जाक्षेत्रे भारतं द्रुतगतिना प्रगतिम् करोति । परिणामः पारम्परिक-इन्धन-स्रोतानां मुक्तिः भवति । गैसस्य अङ्गारस्य च उपयोगं परिहरन् कोटिरूप्यकाणां रक्षणं क्रियते। एकस्याः प्रतिवेदनानुसारं भारतेन सौर ऊर्जायाः उपयोगेन प्रायः १९० लक्षटनं अङ्गारस्य रक्षणं कृतम् अस्ति ।
अङ्गारस्य रक्षणेन आन्तरिकप्रदायस्य महती सहायता अभवत् यतः आपूर्तिविषये दबावः किञ्चित् न्यूनीकृतः अस्ति । ऊर्जाक्षेत्रे कार्यं कुर्वत्याः संस्थायाः एम्बर् इति संस्थायाः एतत् प्रतिवेदनं प्रकाशितम् अस्ति । अस्य अतिरिक्तं ‘ऊर्जा-स्वच्छ-वायु-संशोधनकेन्द्रम्’, ‘ऊर्जा-अर्थशास्त्रस्य संस्थानम् एकं वित्तीयविश्लेषणम्’ च सौर-शक्ति-वृद्धेः विषये सूचनां दत्तवन्तः प्रतिवेदने गतदशकस्य विचारः कृतः अस्ति तथा च केषु देशेषु सौर ऊर्जाक्षेत्रे का प्रगतिः अस्ति इति कथ्यते। प्रतिवेदने उक्तं यत्, सौरशक्तिक्षेत्रे विश्वस्य शीर्ष १० अर्थव्यवस्थासु ५ देशाः एशियादेशस्य सन्ति । तेषु चीनदेशः, जापानदेशः, भारतः, दक्षिणकोरिया, वियतनामदेशः च सन्ति ।
अङ्गारस्य, गैसस्य च व्ययः न्यूनीकृतः
यदि वयं सौर ऊर्जायाः बचतस्य गणनां कुर्मः तर्हि एकस्मिन् दशके जीवाश्म-इन्धनस्य ९% व्ययस्य रक्षणं जातम् । भारतेन सौर ऊर्जायाः उपयोगेन अङ्गारस्य, गैसस्य च व्ययस्य प्रायः ३२० कोटिरूप्यकाणां रक्षणं कृतम् अस्ति । अस्मिन् वर्षे प्रथमेषु ६ मासेषु एषा बचतः कृता अस्ति । एतदतिरिक्तं १९० लक्षटन अङ्गारस्य व्ययः न्यूनीकृतः अस्ति । चीनदेशेन सौरशक्त्या सर्वाधिकं व्ययस्य रक्षणं कृतम् इति प्रतिवेदने उक्तम्। चीनदेशे ३४ अरब डॉलरपर्यन्तं रक्षणं कृतम् अस्ति ।चीनदेशे कुलविद्युत्स्य ५ प्रतिशतं सौरशक्त्या भवति । चीनदेशेन २१ अरब डॉलरमूल्यानां अङ्गारस्य, गैसस्य च रक्षणं कृतम् अस्ति ।
चीन-जापान-देशः आश्चर्यं कृतवान्
द्वितीयस्थाने जापानदेशः अस्ति, यः सौर ऊर्जायाः उपयोगेन तैलस्य, अङ्गारस्य, गैसस्य च रक्षणं कृतवान् अस्ति । जापानदेशेन सौरशक्त्या १.७ अब्ज डॉलरं रक्षितम् । द्रुततमं सौरशक्तिकार्यं जापानदेशे कृतम् अस्ति यतोहि २०१८ तमे वर्षे अत्र सौरशक्तिः अल्पा एव उत्पन्ना । परन्तु २०२२ तमे वर्षे जापानदेशस्य कुलविद्युत्व्ययस्य ११% भागं सौरशक्त्या गृहीतवती अस्ति । अस्मिन् वर्षे जनवरी-जून-मासयोः मध्ये जापानदेशे सौर-ऊर्जायाः माङ्गल्यं १४ टेरावाट्-घण्टां वर्धितम् अस्ति ।
थाईलैण्ड्, फिलिपिन्स् अपि दूरं न पृष्ठतः
थाईलैण्ड्-देशे, फिलिपिन्स्-देशे च यत्र सौर-ऊर्जायाः गतिः अतीव मन्दः आसीत्, तत्र तैलस्य, अङ्गारस्य च व्ययस्य महती बचतम् अभवत् । एतत् अभवत् यतोहि एते देशाः सौर ऊर्जायाः संसाधनानाम् उपरि ध्यानं दत्त्वा नूतनानि विद्युत्स्रोतानि स्वीकृतवन्तः । थाईलैण्ड्देशे सर्वासु विद्युत्सु २% भागः सौर ऊर्जायाः भागः अस्ति, सौर ऊर्जायाः प्रायः २००० डॉलरं रक्षितम् अस्ति । यदि अधिका ऊर्जा नासीत् तर्हि एतादृशं महतीं धनं तैलस्य, गैसस्य, अङ्गारस्य वा कृते व्ययितव्यं स्यात् । तथैव फिलिपिन्स्-देशे अपि ७८ मिलियन-डॉलर्-रूप्यकाणां रक्षणं कृतम् अस्ति, अत्र तु कुलविद्युत्स्य १% भागः एव सौर-ऊर्जया आगच्छति ।