
मध्यप्रदेशस्य राजनगर भोपाले एकः क्रुद्धः ३२ वर्षीयः युवकः स्वस्य ६७ वर्षीयं मातरं क्रिकेट्-बल्लेन ताडितवान्। गुरुवासरे पुलिसैः एतां सूचना दत्ता।
पुलिसेन उक्तं यत् मातुः मृत्योः अनन्तरं आरोपी अपराधं गोपयितुं अभिप्रायेन छतात् पततु इति अवदत् यद्यपि पुलिसैः हत्यायाः आरोपेण तां गृहीता।
कोहेफिजा स्टेशन प्रभारी विजयसिंह सिसोडिया इत्यनेन उक्तं यत् खानुग्रामस्य बिस्मिल्लाहमस्जिदस्य समीपे परिवारस्य निवासी असमा फारूक् इत्यनेन सह मंगलवासरे रात्रौ एषा घटना अभवत्।
सः अवदत् यत् अस्मायाः द्वौ पुत्रौ स्तः, यस्मिन् अग्रजः अतौल्लाहः विवाहितः अस्ति, यदा तु कनिष्ठः पुत्रः अब्दुल अहद फरहानः मानसिकदुर्बलतायाः कारणात् विवाहं कर्तुं न शक्तवान्।
सः अवदत् यत् फरहानः प्रायः एतस्य विषये स्वमातुः सह कलहं करोति स्म । सः अवदत् यत् मंगलवासरे रात्रौ अतौल्लाहः स्वपत्न्याम् आनेतुं स्वश्वशुरगृहं गतः ततः प्रत्यागत्य रात्रौ कक्षे शयितां मातरं रक्तकुण्डे शयानं दृष्टवान्। सः अवदत्, यदा अल्लाउल्लाहः पृष्टः तदा फरहानः अवदत् यत् माता छततः पतित्वा क्षतिग्रस्ता अभवत्।
चिकित्सालयं नीतायां वैद्याः महिलां मृता इति घोषयित्वा पुलिसं विषये सूचनां दत्तवन्तः इति पुलिसैः उक्तम्।
सः अवदत् यत् स्थानस्य निरीक्षणानन्तरं फरहानस्य शङ्कायाः आधारेण प्रश्नोत्तरं कृतम्, सः बल्लालेन छूरेण मातरं मारितवान् इति स्वीकृतवान्। शिरसि चोटकारणात् सा महिला स्थले एव मृता।
अब्दुल् हत्यायाः आरोपेण गृहीतः इति पुलिसैः उक्तम्।