अवैधमद्यस्य विरुद्धं यूपी पुलिस निरन्तरं कार्यवाही कुर्वती अस्ति। तदपि बिहारसमीपे यूपी-नगरस्य बलियामण्डले अस्य प्रतिबन्धः नास्ति । गुरुवासरे यूपी पुलिसेन सूरहा ताल इत्यस्मात् अवैधमद्यस्य बृहत् परिमाणं प्राप्तम्।
बिहार-यूपी-सीमां संयोजयति बलिया-नगरं मद्य-तस्करी-मुक्तं मण्डलं करोति । बिहारे मद्यनिषेधस्य कारणात् बलियामण्डलात् महतीं तस्करीं क्रियते। तस्मिन् एव काले तस्य निवारणार्थं पुलिसाः निरन्तरं छापां कुर्वन्ति। तदपि मद्यस्य तस्करीं न निवारितं भवति। गुरुवासरे बलियामण्डलस्य एकस्मात् तडागात् यदा पुलिसैः मद्यपूर्णानि ढोलकानि निष्कासयितुं आरब्धानि तदा सर्वेषां नेत्राणि विदीर्णानि अभवन् ।
बांसडीहपुलिसः सुरहा तालनगरे अवैधरूपेण निर्मितं देसीमद्यं बरामदं कृतवान् अस्ति। एशियायाः बृहत्तमः तालः इति सूरहतालः इति मन्यते । अयं लयः १४ कोस् मध्ये अस्ति । यस्य क्षेत्रफलं सदरतः बांसडीह तहसीलपर्यन्तं विस्तृतम् अस्ति। एतादृशे सति बांसडीह-तहसीलक्षेत्रे पतितस्य सुरहातालस्य १० क्विण्टल-कच्चा मद्यं बरामदं कृत्वा बांसडीह-कोतवाली-पुलिसः १० क्विन्टल-लहानस्य नाशं कृतवान् ।
उच्चाधिकारिणां निर्देशानुसारं एतादृशी निगरानीयता कृता इति वृत्ताधिकारी राजेशकुमार तिवारी अवदत्। कोतवालयोगेन्द्रप्रसादसिंहः अवदत् यत् अस्मिन् क्षेत्रे कोऽपि अवैधव्यापारः प्रफुल्लितः न भविष्यति। सम्प्रति सुरहाताल-नगरे अवैध-मद्यस्य सञ्चयः गृहीतः अस्ति, यस्य उपयोगेन जले स्थापयित्वा मद्यस्य निर्माणं भवति स्म । सः कूपे एव तिष्ठति चेदपि पुलिसाः प्राप्तुं विलम्बं न करिष्यन्ति।