नव देहली। अन्तर्राष्ट्रीयविपण्ये कच्चे तैलस्य मूल्ये मृदुत्वस्य प्रवृत्तिः अस्ति । सप्ताहस्य चतुर्थे दिने प्रारम्भिकव्यापारे कच्चे तेलस्य मूल्यं प्रति बैरल् ९३ डॉलरः भवति ।परन्तु सार्वजनिकक्षेत्रस्य तैल-गैस-विपणन-कम्पनयः आन्तरिक-विपण्ये पेट्रोल-डीजल-मूल्ये किमपि परिवर्तनं न कृतवन्तः ।
भारतीयतैलस्य जालपुटस्य अनुसारं गुरुवासरे राजधानीदिल्लीयां पेट्रोलस्य मूल्यं ९६.७२ रुप्यकाणि, डीजलस्य मूल्यं प्रतिलीटरं ८९.६२ रुप्यकाणि च अभवत् । मुम्बईनगरे पेट्रोलस्य मूल्यं १०६.३१ रुप्यकाणि, डीजलस्य मूल्यं प्रतिलीटरं ९४.२७ रूप्यकाणि च अस्ति । कोलकातायां पेट्रोलस्य मूल्यं १०६.०३ रुप्यकाणि, डीजलस्य मूल्यं प्रतिलीटरं ९२.७६ रुप्यकाणि च अस्ति । तथैव चेन्नैनगरे पेट्रोलस्य मूल्यं १०२.६३ रुप्यकेषु, डीजलस्य मूल्यं ९४.२४ रुप्यकेषु च विक्रीयते।
उल्लेखनीयं यत् अन्तर्राष्ट्रीयविपण्ये कच्चे तैलस्य व्यापारः प्रति बैरल् ९३ डॉलरस्य स्तरस्य भवति यत्र किञ्चित् न्यूनता अभवत् । अद्य ब्रेण्ट् कच्चा तेलस्य मूल्यं ०.०२ प्रतिशतं अथवा ०.०२ डॉलरं न्यूनीकृत्य प्रति बैरल् ९२.६३ डॉलरं भवति । तस्मिन् एव काले वेस्ट् टेक्सास् इन्टरमीडिएट् (WTI) कच्चा तेलस्य अपि ०.०९ प्रतिशतं न्यूनतां ०.०८ डॉलरं प्रति बैरल् ८५.७५ डॉलरं भवति ।