गुजरातनगरे १५ तमे विधानसभायाः निर्वाचनं द्वयोः चरणयोः भवति। प्रथमचरणस्य ८९ आसनानां मतदानं १ दिसम्बर् दिनाङ्के भविष्यति। एतेषां आसनानां नामाङ्कनस्य अन्तिमतिथिः नवम्बर्-मासस्य १४ दिनाङ्कः अस्ति । अतः द्वितीयचरणस्य राज्यस्य ९३ आसनानां कृते मतदानं ५ दिसम्बर् दिनाङ्के भविष्यति। हिमाचलप्रदेशेन सह ८ दिसम्बर् दिनाङ्के मतगणना भविष्यति। प्रथमचरणे गुजरातस्य सौराष्ट्रे, काठियावारे, दक्षिणगुजराते च मतदानं भविष्यति। उत्तरगुजरातस्य मध्यगुजरातस्य च द्वितीयचरणस्य मतदानं भविष्यति।
गुजरातनिर्वाचनार्थं भाजपा प्रथमसूचीं घोषितवती अस्ति। अस्मिन् दलेन अहमदाबादस्य घाटलोडियासीटतः कुलम् १ मुख्यमन्त्री भूपेन्द्रपटेलः प्रतिस्पर्धितः अस्ति । गुजरातराज्यप्रभारी भूपेन्द्रयादवः दिल्लीनगरे दलस्य मुख्यालये एषा सूचीं प्रकाशितवान्। इस अवसर पर प्रदेश अध्यक्ष सीआर पाटिल भी उपस्थित थे। भाजपायाः प्रथमसूचौ टिकटं प्राप्तवन्तः बृहत्मुखाः। तेषु किरीत्सिंहराणा, कुँवरजी बबरिया च नाम अन्तर्भवति । अतः जामनगर उत्तरतः टीम इण्डिया-क्रीडकः प्रसिद्धस्य क्रिकेट्-क्रीडकस्य रविन्द्रजडेजायाः पत्नी च रिवाबा जडेजा इत्यस्याः टिकटं प्राप्तम् अस्ति । अतः गीताबा जडेजा राजकोटस्य प्रसिद्धस्य गोण्डलसीटस्य टिकटं प्राप्तवती अस्ति, गीताबा पूर्वविधायकस्य जयराजसिंहजडेजा इत्यस्य पत्नी अस्ति। गोण्डल्-नगरे टिकटस्य विषये चिरकालं यावत् विवादः आसीत् । अतः मोरबी दुर्घटनायाः दोषः स्थानीयविधायकस्य मन्त्री च बृजेशमेर्जायाः उपरि पतितः अस्ति। मेर्जायाः टिकटं कटयित्वा पूर्वविधायकं कान्तिलाल अमृतिया इत्यस्मै दलेन टिकटं दत्तम्। अमृतिया पूर्वं बहुवारं विधायकः अभवत् ।
काङ्ग्रेसनेतृणां टिकटम्
भाजपा प्रथमसूचौ काङ्ग्रेसतः भाजपायाम् आगतानां सर्वेषां नेतारणाम् टिकटं दत्तवती अस्ति। अस्मिन् काङ्ग्रेस-पक्षस्य पूर्वकार्य-अध्यक्षस्य हार्दिक-पटेलस्य नाम सर्वाधिकप्रमुखम् अस्ति । दलेन विरामगमतः टिकटं दत्तं, विसावादरस्य विधायकः हर्षद रिबाडिया कतिपयदिनानि पूर्वं भाजपायां सम्मिलितः अस्ति। एतत् एव न, एकदिनपूर्वं पार्टीं प्रति आगतः छोटा उदेपुरतः विधायक मोहनसिंहरथवा इत्यस्य पुत्रः राजेन्द्रसिंहरथवा इत्यस्मै टिकटं प्राप्तम् अस्ति तथा च गिरसोमनाथमण्डलस्य तलालानगरस्य विधायकभगबर्डस्य अपि टिकटं प्राप्तम् अस्ति।
गुजरातदेशे विधानसभासीनानां कुलसंख्या १८२ अस्ति । २०१७ तमस्य वर्षस्य निर्वाचने भाजपायाः ९९ आसनानि, काङ्ग्रेसपक्षस्य ७७ आसनानि च प्राप्तानि । बीटीपी-अभ्यर्थिनः द्वौ आसनौ, निर्दलीयानां त्रीणि आसनानि च प्राप्तवन्तः । गुजरातदेशे गत २७ वर्षेभ्यः भाजपा सत्तां धारयति। भाजपा-काङ्ग्रेस-निर्वाचन-ऋतौ प्रथमवारं आम आदमी-दलः संस्थां निर्माय निर्वाचनं प्रतिस्पर्धयति ।गुजरात-विधानसभायां बहुमतं ९२ सीटानि सन्ति ।