सिङ्गापुरे निवसन्ती राष्ट्रीयजनतादलस्य पितृपुरुषा लालू यादवस्य पुत्री स्वपित्रे एकं गुर्दादानं करिष्यति। एकः निकटपरिवारस्य सदस्यः एतां सूचनां दत्तवान्। ७४ वर्षीयः यादवः गतमासे सिङ्गापुरतः प्रत्यागतवान् यत्र सः वृक्कसमस्यायाः चिकित्सायै गतः आसीत् । अनेकाः स्वास्थ्यसमस्याः पीडितः राजदस्य अध्यक्षः तत्रत्याः वैद्यैः वृक्कप्रत्यारोपणार्थं सल्लाहः दत्तः अस्ति।
पुत्री पितरं लालू यादव: नूतनं जीवनं दातुं निश्चयति
“सिङ्गापुरे निवसन्त्याः तस्य पुत्री रोशनी आचार्यः स्वपितुः कृते नूतनजीवनं दातुं निश्चयं कृतवती” इति परिवारस्य एकः सदस्यः अवदत्।यादवः सम्प्रति दिल्लीनगरे अस्ति, जमानतेन च बहिः अस्ति। सः कथितेषु चाराघोटालेप्रकरणेषु संलग्नतायाः कारणेन जेलम् अयच्छत्, चिकित्सायै च दिल्ली-रञ्ची-नगरयोः अनेकवारं चिकित्सालये निक्षिप्तः अस्ति । परन्तु वृक्कप्रत्यारोपणस्य शल्यक्रिया कुत्र कदा च भविष्यति इति स्पष्टा सूचना नास्ति ।
लालूप्रसाद यादवः दीपावली-रात्रौ सिङ्गापुरतः भारतं प्रत्यागतवान् । सिङ्गापुरे सः स्वपुत्र्याः रोहिणी आचार्यस्य गृहे एव निवसति स्म । सः वृक्कचिकित्सायाः कृते सिङ्गापुरं गतः आसीत् । न्यायालयात् सः सीमितसमये विदेशात् प्रत्यागमनस्य शर्तेन विदेशगमनस्य अनुमतिः आसीत् । लालू यादवस्य विरुद्धं बहवः प्रकरणाः प्रचलन्ति।