नव देहली। कदाचित् एतत् भवति यत् वयं शेषं जीवनं सह व्यतीतुं निश्चयं कुर्मः। यदा वयं एकत्र जीवामः तदा वयं समानं निर्णयं गलतं अनुभवितुं आरभामः। प्रत्येकं समये वयं तस्य स्वभावः बहु भिन्नः इति कारणेन तस्य समीपे दीर्घकालं यावत् स्थातुं न शक्ष्यामः इति अनुभवामः । अपि च तस्य केचन क्रियाः तादृशाः सन्ति यत् तेषां समायोजनं अतीव कठिनम् अस्ति । एतादृशे सति भवद्भिः केचन अधिकानि लक्षणानि लक्षितव्यानि ये भवतः निर्णये सहायकाः भवितुम् अर्हन्ति ।
भावनात्मकसम्बन्धस्य अभावः
भवन्तः दुःखिताः सन्ति किन्तु भवतः सहभागी भवतः समस्यायाः विषये न बाधते। यदि सः स्वकार्य्ये व्यस्तः अस्ति, भवता सह वार्तालापं कर्तुं दूरं, तर्हि भवतः भावनात्मकसम्बन्धः नास्ति इति स्पष्टतया लक्षणम् ।
त्वं वास्तविकः स्थातुं न शक्नोषि
यदि भवन्तः अनुभवन्ति यत् भवन्तः स्वसहभागिनः पुरतः वास्तविकाः न भूत्वा तस्य रोचते तत् भवितुम् प्रयतन्ते तर्हि भवतः सम्बन्धः दीर्घकालं न तिष्ठति इति अवगच्छन्तु ।
भवतः वचनं मा शृणुत
बहूनां जनानां प्रवृत्तिः अस्ति यत् ते स्ववचनं मुक्ततया वदन्ति, परन्तु यदा अन्यः कश्चित् व्यथितः भवति तदा तेषां वचनं श्रोतुं व्यर्थं मन्यन्ते । यदि भवतः सहभागी अपि तेषु जनासु अन्यतमः अस्ति तर्हि भवतः अपराधेन सह अस्ति इति अवगच्छन्तु ।
त्वां पार्श्वे स्थापयित्वा केवलं स्वस्य विषये एव चिन्तयन्
सम्बन्धे द्वौ जनाः एकौ भवतः, परन्तु यदि भवतः सहभागी केवलं स्वस्य विषये चिन्तयन् सम्बन्धे गच्छति तथा च सः भवतः करियरस्य मानसिकस्वास्थ्यस्य वा चिन्तां न करोति तर्हि एतत् संकेतं यत् भवतः सह स्थित्वा केवलं दुःखं दुःखं च प्राप्स्यति गलत व्यक्तिः।अतः दूरं स्थापयन्तु।