-जगदीश डाभी
मुम्बई । कोरोनामहामारीतः परिहाराय विश्वस्य देशाः स्वस्वस्थानेषु आन्तरिकलॉकडाउनं कृतवन्तः आसन् । लॉकडाउनस्य अभावेऽपि सम्पूर्णे विश्वे कोरोना-रोगस्य प्रकरणाः तीव्रगत्या वर्धमानाः आसन्, अपरपक्षे लॉकडाउन-कारणात् जनाः जीवनयापनार्थं संघर्षं कुर्वन्तः दृश्यन्ते, येषां बहवः चित्राणि सामाजिकमाध्यमेषु वायरल् अभवन्, येन देशः कम्पितः। दत्तः आसीत् देशे सर्वत्र समस्याः कथयितुं चलच्चित्रनिर्माता निर्देशकः च मधुरभण्डारकरः चलच्चित्रं निर्मितवान्।
अस्य चलच्चित्रस्य विज्ञापन पुटकं प्रदर्शितः अस्ति । अस्मिन् चलच्चित्रे श्वेता बसुप्रसादः, अहानाकुमारः, प्रतीकबब्बरः, साई ताम्हङ्करः, प्रकाश बेलावाडी च अभिनयम् अकरोत् । सत्यघटनाभिः प्रेरिते चलच्चित्रे चत्वारि समानान्तरकथाः, भारतस्य जनानां उपरि कोविड्-१९ महामारीयाः परिणामाः च चित्रिताः सन्ति ।
विज्ञापन पुटकस्य आरम्भे भारतसर्वकारेण २१ दिवसान् यावत् राष्ट्रव्यापी तालाबन्दी कृता इति कथ्यते। पुटकस्य द्वितीयभागे प्रवासी मजदूराः दृश्यन्ते, ये तालाबन्दीकारणात् अन्यनगरेषु अटन्तः जीवनयापनार्थं संघर्षं कुर्वन्तः दृश्यन्ते । भवद्भ्यः कथयामः यत् भारत-लॉकडाउन-कथा महामारी-कारणात् पदाति-नगरेभ्यः पलायनं आरब्धानां दिल्ली-मुम्बई-इत्यादिषु महानगरेषु कार्यार्थम् आगच्छन्तानाम् प्रवासी-मजकानां परितः परिभ्रमति इति दृश्यते।
अस्मिन् चलच्चित्रे प्रतीकबब्बरः श्वेता बसुप्रसादः च मुख्यभूमिकायां दृश्यन्ते । आगामिमासे २०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य २-दिनाङ्के ओटीटी-मञ्चे एतत् चलच्चित्रं प्रदर्शितं भविष्यति । यत् महामारीकारणात् देशे लॉकडाउनस्य कारणेन जीवनयापनार्थं संघर्षं कुर्वन्ति तेषां कथां कथयिष्यति। अस्य चलच्चित्रस्य निर्माणं डॉ. मधुर भण्डारकरेण कृतम् । जयन्तीलालगडा इत्यस्य स्टूडियो पेन् स्टूडियो इत्यनेन सह सहकार्यं कृतवान् ।