
एकदा तोपस्य अभावस्य सम्मुखीभूतः भारतः अद्यत्वे विश्वे स्वस्य तोपस्य निर्यातं कर्तुं सज्जः अस्ति । भारतस्य निजीकम्पनी कल्याणी स्वस्य स्वदेशीयतोपस्य निर्यातार्थं महत् निर्यात-आदेशं प्राप्तवती अस्ति। अस्य सौदास्य मूल्यं प्रायः १५५ मिलियन डॉलर अस्ति ।
यद्यपि कम्पनी न प्रकटितवती यत् एषः निर्यात-आदेशः कस्मात् देशात् प्राप्तः, परन्तु कल्याणी-समूहेन बीएसई अर्थात् बम्बई-स्टॉक-एक्सचेंज-इत्यस्मै सूचनायां कथितं यत् कल्याणी-रणनीति-प्रणाली-लिमिटेड् ‘गैर-सङ्घर्षक्षेत्रम्’ इति घोषितम् अस्ति ।१५५ मि.मी इत्यस्मात् आदेशितः अस्ति
अस्य निर्यात-आदेशस्य मूल्यं १५५ मिलियन डॉलर अर्थात् प्रायः १२६१ कोटिरूप्यकाणि अस्ति । कम्पनी सूचितवती यत् एषः बन्दुकानाम् आदेशः वर्षत्रयेण अन्तः सम्पन्नः भवितुम् अर्हति। अविग्रहक्षेत्रस्य अर्थः अस्ति यत् यस्य देशस्य भू-स्थानं कस्मिन् अपि युद्धक्षेत्रे नास्ति तस्मात् देशात् निर्यात-आदेशः प्राप्तः । एतत् बन्दुकं सऊदी अरबदेशाय दातुं शक्यते इति अपि विश्वासः अस्ति । यतः वर्षद्वयात् पूर्वं कल्याणीसमूहः स्वस्य बन्दुकद्वयं परीक्षणार्थं सऊदी अरबदेशं प्रेषितवान् आसीत् ।
पुणे-नगरस्य सुप्रसिद्धा कल्याणी-कम्पनी भारतीयसेनायाः कृते स्वदेशीयाः ‘अटाग्स्’ अर्थात् एड्वान्स्ड् टोड् आर्टिलरी गन सिस्टम् इत्यपि सज्जीकरोति । एतेन बन्दुकेन अस्मिन् वर्षे स्वातन्त्र्यदिवसस्य अवसरे लालदुर्गात् २१ बन्दूकानां नमस्कारः कृतः । एतदतिरिक्तं पूर्वलद्दाखदेशे चीनदेशस्य समीपे स्थिते एलएसी-इत्यत्र सैनिकानाम् आवागमनार्थं कल्याणीसमूहस्य एम-४ युद्धवाहनं भारतीयसेना क्रीतम् अस्ति ।