मुख्यविषयाणि
विश्वव्यापी ‘कान्तरा’ इत्यस्य अर्जनं ४१ दिवसेषु ३५३ कोटिरूप्यकाणि पारयति
‘कान्तरा’ इत्यनेन कर्णाटके १ कोटिटिकटविक्रयणस्य अभिलेखः स्थापितः
‘कान्तरा’ इत्यनेन हिन्दीसंस्करणात् ६८.५ कोटिरूप्यकाणि अपि अर्जितानि
ऋषभशेट्टी इत्यस्य ‘कान्तरा’ इति चलच्चित्रं बक्स् आफिसं हिलायति। एकतः एतत् चलच्चित्रं देशे २७६.५६ कोटिरूप्यकाधिकं धनं संग्रहितवान् तथापि नूतनः अद्वितीयः अभिलेखः अपि निर्मितः अस्ति । पौराणिककथानां आधारेण निर्मितम् एतत् कन्नडचलच्चित्रं कर्णाटकदेशे १ कोटिटिकटविक्रयणस्य अभिलेखं कृतवान् अस्ति । आम्, कस्यापि चलच्चित्रस्य कृते एषः अद्वितीयः माइलस्टोन् अस्ति। केवलं १६ कोटिरूप्यकाणां बजटेन निर्मितं चलच्चित्रं केवलं कन्नडसंस्करणात् ४१ दिवसेषु १५१.८० कोटिरूप्यकाणि अर्जितवान् अस्ति । अस्य चलच्चित्रस्य विश्वव्यापी अर्जनं ३५३ कोटिरूप्यकाणि अतिक्रान्तम् अस्ति ।
कांतारा बक्स आफिस संग्रहः कांतारस्य निर्देशकः ऋषभ शेट्टी अस्ति । सः चलचित्रस्य कथा अपि लिखितवान् अस्ति तथा च सः अस्य चलच्चित्रस्य नायकः अपि अस्ति । एतत् चलच्चित्रं कन्नडभाषायां ३० सेप्टेम्बर् दिनाङ्के प्रदर्शितम् । यदा हिन्दी, तमिल, तेलुगु, मलयालमभाषायां च १४ अक्टोबर् दिनाङ्के प्रदर्शितम् । सर्वासु भाषासु ४१ दिवसेषु अस्य चलच्चित्रस्य देशे २७६.५६ कोटिरूप्यकाणां शुद्धसङ्ग्रहः अभवत्, तस्य सकलं अर्जनं तु ३२५ कोटिरूप्यकाणां परिधिः अस्ति
‘कान्तरा’ हिन्दीभाषायां ६८.५ कोटिरूप्यकाणि अर्जितवती
बुधवासरे प्रदर्शितस्य ४१ तमे दिने कन्नडभाषायां यदा ‘कण्टरा’ इत्यस्य व्यापारः कृतः तदा देशे सर्वत्र २.३० कोटिरूप्यकाणां अर्जनं जातम्। अस्मिन् समये हिन्दीसंस्करणे चलच्चित्रस्य अर्जनं सर्वोत्तमम् इति रोचकम् । मंगलवासरे अस्य चलच्चित्रस्य हिन्दीसंस्करणे २.६ कोटिरूप्यकाणि अर्जितानि । बुधवासरे तु हिन्दीभाषायां १.५ कोटिरूप्यकाणि संग्रहितवती अस्ति। हिन्दी-संस्करणात् ‘कान्तरा’ २७ दिवसेषु ६८.५ कोटिरूप्यकाणि संगृहीतवती अस्ति ।
कन्नडचलच्चित्रेषु अपि दुर्गतिः अभवत्
‘कान्तरा’-चलच्चित्रस्य सफलता कन्नड-चलच्चित्र-उद्योगाय बहु अर्थं ददाति । यतो हि केजीएफ २ इत्यस्य अनन्तरं तत्र अपि चलचित्रस्य निरन्तरं ताडनकालः निरन्तरं भवति । ‘विक्रान्त रोना’, ‘७७७ चार्ली’ इत्यादीनि बृहत् कन्नड-चलच्चित्राणि अपि बक्स् आफिस-मध्ये दुर्घटितानि अभवन् । एतादृशे परिस्थितौ अधुना ‘कान्तरा’ इत्यस्य सफलतायाः कारणात् उद्योगाय नूतनं गतिः प्राप्ता अस्ति ।