-हुबली नगर निगमेन एआईएमआईएम इत्यस्मै अनुमतिः दत्ता
असदुद्दीन ओवैसी इत्यस्य दलस्य एआईएमआईएम (AIMIM) अर्थात् अखिलभारतीयमजलिस-ए-इत्तेहादुल मुस्लिमीनः हुबली इदगाह-क्रीडाङ्गणे टीपू सुल्तानस्य जन्मदिवसस्य उत्सवस्य अनुमतिं प्राप्तवती अस्ति। भाजपाशासित हुबली-धारवाड नगरपालिका (एचडीएमसी) इदगाह-क्रीडाङ्गणे टीपू-जयन्ती-उत्सवस्य कृते एम.आई.एम.एम. मैसूरस्य शासकस्य टीपूसुल्तानस्य जन्मदिवसः १० नवम्बर् दिनाङ्के अर्थात् अद्य आचर्यते।
एआईएमआईएम इत्यादयः केचन दलितसंस्थाः पूर्वं हुबलीनगरपालिके अनुमतिं प्राप्तुं आवेदनं कृतवन्तः आसन् । एआईएमआईएम तथा एताः संस्थाः अपि च श्रीरामसेना अपि इदगाह-क्रीडाङ्गणे कनकदास-जयन्ती-इत्यस्य अनुमतिं याचितवन्तः आसन् ।
हुबली-धारवाडनगरपालिका (एचडीएमसी) हुबली इदगाह-क्रीडाङ्गणे टीपू-जयन्ती-उत्सवस्य अनुमतिं दत्तवती। अनुज्ञापत्रं एआइएमआईएम तथा समता सैनिकदलेन दत्तम्। इदगाह-क्रीडाङ्गणे टीपुसुल्तानस्य जन्मदिवसम् आयोजयितुं निर्णयः सभायां कृतः । सभायां सर्वे हितधारकाः तथा च सीवीके निकायस्य स्थायीसमितेः सदस्याः अध्यक्षाः च उपस्थिताः आसन्। टीपुजयन्ती-उत्सवस्य सङ्गमे नगरनिगमेन कन्नड-महिलायोद्धायाः ओनाके ओब्व्वा-जन्मदिवसस्य, कनकदास-जयन्ती-उत्सवस्य च अनुमोदनं दत्तम् अस्ति । ओब्व्वा कनकदासयोः जन्मदिवसः शुक्रवासरे पतति।
अस्मिन् समये विवादितक्षेत्रे बहवः समारोहाः भविष्यन्ति
अस्मिन् विवादितक्षेत्रे प्रथमवारं क्रमेण अनेकानि कार्याणि आयोजितानि भविष्यन्ति । एच् डी एम सी इत्यस्य वक्तव्ये उक्तं यत् एतेषां समागमानाम् अनुमतिः कतिपयैः प्रतिबन्धैः सह कृता अस्ति। वक्तव्यस्य अनुसारं एते उत्सवाः शान्तिपूर्वकं, सौहार्देन च आचरणीयम्। एतदतिरिक्तं आयोजकानाम् प्रातः १० वादनतः मध्याह्न १२ वादनपर्यन्तं कार्यक्रमं समाप्तं कर्तव्यं भविष्यति। आयोजकानाम् अनुमतिः दत्ता अस्ति यत् ते टीपु सुल्तानस्य छायाचित्रं प्रदर्शयितुं शक्नुवन्ति। परन्तु परितः कस्मिन् अपि क्षेत्रे विवादास्पदं बैनरं वा फोटो वा स्थापयितुं प्रतिबन्धः भविष्यति।
उल्लेखनीयम् यत् पूर्वं कर्णाटक-उच्चन्यायालयेन हुब्बल्ली-नगरस्य इदगाह-क्रीडाङ्गणे गणेश-उत्सवस्य उत्सवस्य अनुमतिः दत्ता आसीत् तथा च तस्य विरुद्धं दाखिलां याचिकाम् अङ्गीकृत्य उच्चन्यायालयेन उक्तं यत् एतत् मैदानं हुबली-धारवाडनगरपालिकायाः सम्पत्तिः अस्ति, अतः सः आवंटनं कर्तुं शक्नोति भूमिं यस्मै इच्छति।कर्तुं शक्नोति।