
मालदीवदेशे प्रचण्डाग्नौ १० जनाः मृताः । ९ भारतीयाः मृतानां मध्ये कथ्यन्ते। मालदीवराजधानी माले इत्यत्र विदेशीयश्रमिकाणां निवासस्थानेषु अग्निः प्रज्वलितः इति कारणेन न्यूनातिन्यूनं १० जनाः मृताः, अन्ये च अनेके घातिताः इति अग्निशामकसेवा अवदत्। अग्निना ९ भारतीयाः मृताः इति कथ्यते । अग्नौ नष्टस्य भवनस्य उपरितनतलात् अधिकारिणः १० शवः प्राप्तवन्तः।
प्रारम्भिकसूचनानुसारं भूतलस्य वाहनमरम्मतस्य गराजमध्ये अग्निः आरब्धः । तदनन्तरं वह्निः बहुषु स्थानेषु प्रसृतः। वार्तानुसारं अग्निशामकसेवायाः एकः अधिकारी अवदत् यत्, “अस्माभिः १० शवः प्राप्ताः” इति । अग्निं निवारयितुं तेषां प्रायः चतुःघण्टाः यावत् समयः अभवत् ।
मालदीवदेशे भारतीयदूतावासेन अस्य दुर्घटनायाः विषये अतीव दुःखं प्रकटितम् अस्ति। मालदीवदेशस्य भारतीय उच्चायोगेन आधिकारिकट्विट्टर्-अकाउण्ट्-तः ट्वीट् कृत्वा लिखितम् यत्, “माले-नगरस्य दुःखद-अग्नि-घटनायाः कारणात् वयं अतीव दुःखिताः स्मः, यया भारतीय-नागरिकाणां सहितं कतिपयानां जनानां प्राणाः गताः इति कथ्यते । मालदीव-देशस्य अधिकारिभिः सह वयं निकट-सम्पर्कं कुर्मः” इति .किमपि सहायतार्थं एचसीआई निम्नलिखित नम्बरेषु सम्पर्कं कर्तुं शक्यते: +9607361452; +9607790701″
अग्नौ मृतः अन्यः व्यक्तिः सुरक्षाधिकारस्य उद्धृत्य बाङ्गलादेशीयः नागरिकः आसीत् । माले इत्यस्य २५०,००० जनसंख्यायाः प्रायः आर्धं भागं विदेशीयश्रमिकाः इति कथ्यते, अधिकतया बाङ्गलादेशात्, भारतात्, नेपालतः, पाकिस्तानतः, श्रीलङ्कादेशेभ्यः च आगच्छन्ति ।