मुम्बईनगरे खसरारोगस्य प्रकोपस्य महती वृद्धिः अभवत् । खसरारोगस्य प्रकरणाः निरन्तरं वर्धन्ते । २०२२ जनवरीतः २०२२ तमस्य वर्षस्य नवम्बरमासपर्यन्तं मुम्बईनगरे ७४ प्रकरणाः ज्ञाताः सन्ति । गतमासेषु अस्य प्रकरणाः निरन्तरं वर्धन्ते । एतादृशे सति बीएमसी-संस्थायाः जागरूकता-अभियानम् अपि आरब्धम् अस्ति ।
देशे कोरोना-रोगेण बहुसंख्याकाः जनाः मृताः आसन् । कोरोनारोगस्य अधिकांशः प्रकरणाः महाराष्ट्रतः एव ज्ञाताः। परन्तु अधुना कोरोना-प्रकरणे महती न्यूनता अभवत् । परन्तु अधुना मुम्बईनगरे गतमासेभ्यः अन्यः रोगः पादप्रसारं कर्तुं आरब्धः अस्ति। मुम्बई-नगरस्य केषुचित् क्षेत्रेषु खसरा-रोगस्य प्रकरणाः निरन्तरं वर्धन्ते । एतादृशे सति प्रकरणवृद्धिं दृष्ट्वा बीएमसी सजगः अस्ति।
मुम्बईनगरे खसरारोगस्य प्रकोपः
मुम्बईनगरे खसरारोगस्य प्रकोपस्य महती वृद्धिः अभवत् । खसरारोगस्य प्रकरणाः निरन्तरं वर्धन्ते । २०२२ जनवरीतः २०२२ तमस्य वर्षस्य नवम्बरमासपर्यन्तं मुम्बईनगरे ७४ प्रकरणाः ज्ञाताः सन्ति । गतमासेषु अस्य प्रकरणाः निरन्तरं वर्धन्ते । एतादृशे सति बीएमसी-संस्थायाः जागरूकता-अभियानम् अपि आरब्धम् अस्ति ।
खसरारोगात् बालकानां रक्षणार्थं बीएमसी एतादृशेषु क्षेत्रेषु स्क्रीनिङ्ग्, स्कैनिङ्गं च करोति यत्र अधिकानि प्रकरणाः दृश्यन्ते।
बीएमसी स्वास्थ्यविभागस्य अधिकारी मङ्गला गोमरे इत्यस्य मते मुम्बईनगरे किञ्चित्कालात् खसरारोगस्य प्रकरणाः वर्धिताः सन्ति। एतादृशे सति खसरारोगेण अपि मनुष्यः मृतः अस्ति । वयं प्रकरणानाम् निरीक्षणं कुर्मः, वार्ड-अधिकारिणः सजगः भवितुम् आहूतवन्तः।
भवद्भ्यः वदामः यत् गतमासे धारावीनगरे अपि खसरा-रोगस्य प्रकोपः ज्ञातः । अत्र कुलम् षट् प्रकरणाः ज्ञाताः । धारावी विहाय सम्पूर्णे प्रदेशे प्रायः १२ तः १५ यावत् प्रकरणाः ज्ञाताः सन्ति ।