भारतीयजनतापक्षेण गुजरातदेशे ५ वर्षाणि यावत् शासनं विस्तारयितुं २०१७ तमस्य वर्षस्य हिट् सूत्रं पुनः प्रयतितम्। दलेन पुनः बहूनां उपविष्टानां विधायकानां टिकटं कटितम्। प्रधानमन्त्री नरेन्द्रमोदी गृहमन्त्री अमितशाहयोः गृहराज्ये ६९ उपविष्टानां विधायकानां विषये दलेन विश्वासः विरामः कृतः। सत्ताविरोधी तरङ्गस्य प्रतिकारार्थं ३ दर्जनाधिकानां विधायकानां टिकटं कटितम् अस्ति। एतेषु ८ बृहत्नेतारः एकदिनपूर्वं पुनः स्पर्धां न कर्तुं ‘इच्छा’ प्रकटितवन्तः आसन् । एतेषु पूर्वसीएम विजयरूपाणीतः नितिनपटेलपर्यन्तं भवति। गुरुवासरे केसरपक्षेण कुलम् १८२ आसनानां मध्ये १६० आसनानां कृते उम्मीदवाराः घोषिताः, यत्र बहुसंख्याकाः नूतनाः मुखाः सन्ति।
पत्रकारसम्मेलने अभ्यर्थीनां नामानि घोषयन् दलस्य वरिष्ठनेता भूपेन्द्रयादवः अवदत् यत् प्रथमसूचौ कुलम् १८२ अभ्यर्थीनां नाम १६० अभ्यर्थीनां नाम समाविष्टम् अस्ति। तेषु ८४ प्रथमचरणस्य अभ्यर्थिनः सन्ति । सः अवदत् यत् दलेन अनुसूचितजातीयानां १३ अभ्यर्थीनां टिकटं दत्तं, अनुसूचितजनजातीनां २४ अभ्यर्थिनः च स्थापिताः। महिलाप्रत्याशिभ्यः १४ आसनेषु अवसरः दत्तः अस्ति। एतेषु ६९ अभ्यर्थिनः उपविष्टाः विधायकाः सन्ति इति सः अवदत्।
मुख्यमन्त्री भूपेन्द्र पटेलः स्वनिर्वाचनक्षेत्रात् घटलोढियातः निर्वाचितः अस्ति। गतविधानसभानिर्वाचने पाटीदार-आन्दोलनस्य मुखं हार्दिकपटेलस्य, क्रिकेट्-क्रीडकस्य रविन्द्रजडेजा-पत्न्याः रिवाबा-जडेजा-इत्यस्य च नाम अपि अस्मिन् सूचौ दृश्यते । पश्चात् हार्दिकपटेलः काङ्ग्रेस-पक्षं त्यक्त्वा भाजपा-पक्षे सम्मिलितः । विरामगामतः हार्दिकपटेलः, जामनगर उत्तरतः रिवाबा जडेजा च प्रतिस्पर्धां करिष्यति।
सूचीं विमोचयन् केन्द्रीयमन्त्री भूपेन्द्रयादवः अवदत् यत् भाजपायाः ३८ उपविष्टानां विधायकानां टिकटं न दत्तम्। सः दावान् अकरोत् यत् अधिकांशेषु आसनेषु अन्ये अभ्यर्थिनः केवलं उपविष्टानां विधायकानां सहमत्या एव स्थापिताः। प्रथमचरणस्य ८९ सीटानां कृते १ दिसम्बर् दिनाङ्के ८४, द्वितीयचरणस्य ९३ सीटानां मध्ये ७६ आसनानां नाम ५ दिसम्बर् दिनाङ्के घोषितवान् अस्ति।
भाजपा गुजरात इकाई अध्यक्ष सीआर पाटिल केन्द्रीय मन्त्री भूपेन्द्र यादव, मनसुख मण्डविया च सह उम्मीदवारसूचीं प्रकाशितवती। यादवः बुधवासरे दलस्य केन्द्रीयनिर्वाचनसमित्याः बैठक्यां चयनितानाम् अभ्यर्थीनां नामानि प्रकाशितवान्। यादवः अवदत् यत् अस्मिन् सूचौ ६९ उपविष्टाः विधायकाः सन्ति। एतेन ज्ञायते यत् अस्मिन् समये बहवः उपविष्टाः विधायकाः टिकटं न दत्तवन्तः। यादवः अवदत् यत् पूर्वमुख्यमन्त्री विजयरूपाणी, पूर्वउपमुख्यमन्त्री नितिनपटेलः च सहितः राज्यस्य अनेके वरिष्ठनेतारः निर्वाचनं न कर्तुं निर्णयं कृतवन्तः, अस्मिन् विषये दलनेतृत्वं प्रति पत्रं लिखितवन्तः।