
सुपर विलासिताकारनिर्माता पोर्शे स्वस्य नूतनं ९११ डाकारकारं अनावरणं कर्तुं प्रवृत्ता अस्ति। नवम्बर् १६ दिनाङ्के लॉस एन्जल्स मोटर शो इत्यस्मिन् अस्य अनावरणं भविष्यति। सूचनानुसारं एतत् ऑफ-रोड् मॉडल् भविष्यति, यत् ९११ सफारी इत्यस्य उत्तराधिकारीरूपेण आन्यते । १९८४ तमे वर्षे पेरिस्-डाकर-रैली-क्रीडायां पोर्शे-क्लबस्य विजयस्य श्रद्धांजलिरूपेण अपि कार्यं करिष्यति ।
पोर्शे 911 डाकर के पावरट्रेन
आगामिनि पोर्शे ९११ डाकर इत्यस्य चालनं कैरेरा ४एस मॉडल् इत्यस्य समानेन इञ्जिनेण भविष्यति इति अपेक्षा अस्ति । इदं इञ्जिनं ३.० लीटर-युग्म-टर्बो-फ्लैट्-षट् अस्ति यत् ४४३hp-शक्तिं जनयति । एतत् यानं विशेषतया शिलायां, उष्णवालुकायां, हिमे च धावितुं निर्मितम् अस्ति । एतदतिरिक्तं ऑफ रोड् कार इति कारणेन अस्य उच्चभूमिनिष्कासनमपि भविष्यति । अस्य कारस्य क्षमता अत्यन्तं परिस्थितौ ६००० माइलपर्यन्तं भवति, अमार्गे ३,००,००० माइलपर्यन्तं भवति ।
५ लक्षकि.मी.पर्यन्तं परीक्षणं कृतम् अस्ति
कम्पनी दावान् करोति यत् पोर्शे ९११ डाकारस्य परीक्षणं प्रायः ५ लक्षकिलोमीटर् यावत् कृतम् अस्ति । दक्षिणफ्रांस्देशस्य Chateau de Lastours इति परीक्षणमार्गे अस्य परीक्षणं कृतम् अस्ति । तस्मिन् एव काले स्वीडेन्देशस्य आर्जेप्लोग् जमेन सरोवरक्षेत्रं हिमपरीक्षणार्थं, संयुक्त अरब अमीरातस्य दुबईदेशे चरमतापस्थितौ रेतटीलेषु परीक्षणार्थं, उत्तराफ्रिकादेशस्य मोरक्कोदेशस्य च चयनं कृतम् अस्ति
एतानि विशेषतानि सुरक्षायै समाविष्टानि भविष्यन्ति
यात्रिकाणां सुरक्षां मनसि कृत्वा अयं कारः मांसलतरं सर्वक्षेत्रीय ३१० मि.मी. एतदतिरिक्तं ग्रेवल-उपरि ब्रेकिंग्-करणाय अनुकूली-एबीएस-लघु-गियार्-अनुपातः स्थापितः अस्ति ।