
देशस्य राष्ट्रपतिः द्रौपदी मुर्मूः ओडिशा-राज्यस्य पुरी-नगरे भगवतः जगन्नाथस्य आशीर्वादं प्राप्तुं प्रायः द्वौ किलोमीटर्-पर्यन्तं पादचारेण गतः । अस्मिन् समये भक्ताः अपि मन्दिरं गच्छन् राष्ट्रपतिं अभिवादनं कृतवन्तः ।
देशस्य राष्ट्रपतिः द्रौपदी मुर्मू अद्य ओडिशानगरम् आगतः। अद्य यदा सा भुवनेश्वरं प्राप्तवती तदा ओडिशा-राज्यस्य राज्यपालः प्रो. गणेशीलाल, मुख्यमंत्री नवीन पटनायक एवं केंद्रीय शिक्षा मंत्री श्री धर्मेन्द्र प्रधान ने स्वागत किया। राष्ट्रपतिः प्रथमवारं ओडिशा-नगरस्य यात्रायां सम्मानरक्षकः दत्तः ।
चप्पलं विना २ कि.मी
तदनन्तरं राष्ट्रपतिः भगवान् जगन्नाथस्य दर्शनं कर्तुं आशीर्वादं प्राप्तुं च पुरीनगरं प्राप्तवान् । अस्मिन् काले सः नग्नपदः प्रायः २ कि.मी. अस्मिन् काले केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः अपि तेन सह उपस्थितः आसीत् । सः तेषां सह नित्यं गच्छति स्म । राष्ट्रपतिस्य ट्विट्टर्-अकाउण्ट्-मध्ये साझा-कृते विडियो-मध्ये दृश्यते यत् जनाः जय-जगन्नाथ-जय-जगन्नाथ-नारां कथं उत्थापयन्ति।
राष्ट्रपतिः ओडिशा-राज्यस्य मेरुभञ्ज-नगरस्य निवासी अस्ति ।
अस्मिन् समये राष्ट्रपतिः तत्र उपस्थितानां भक्तानाम् अभिवादनं अपि कुर्वन् अस्ति । भवद्भ्यः कथयामः यत् राष्ट्रपतिः द्रौपदी मुर्मू ओडिशानगरस्य अस्ति। मयूरभञ्जमण्डलस्य बैदापोसी ग्रामे तस्य जन्म अभवत् । सा आदिवासीसन्थलकुटुम्बस्य अस्ति । मुर्मूः शिक्षकत्वेन स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवान् ततः सः ओडिशा-नगरस्य सिञ्चनविभागे कनिष्ठसहायकः अर्थात् लिपिकः इति अपि कार्यं कृतवान् । मुर्मूः कार्यात् प्राप्तवेतनात् गृहव्ययस्य सम्पादनं कृत्वा स्वपुत्रीं इति मुर्मूं शिक्षयति स्म ।