दक्षिणस्य सुपरस्टार अल्लू अर्जुनस्य रश्मिका मण्डन्ना च अभिनीतं चलच्चित्रं ‘पुष्पा: द राइज्’ गतवर्षस्य दिसम्बरमासे प्रदर्शितम् आसीत्, तत् सम्पूर्णवर्षं यावत् समाचारेषु आसीत्। अधुना जनाः अस्य चलच्चित्रस्य उत्तरकथा अर्थात् पुष्पा: नियमस्य उत्सुकतापूर्वकं प्रतीक्षन्ते। अस्य चलच्चित्रस्य विषये एतावत् चर्चा अस्ति यत् अस्य चलच्चित्रस्य प्रदर्शनात् पूर्वमपि अभिलेखनिर्माणं आरब्धम् अस्ति । अस्य चलच्चित्रस्य अधिकारस्य विषये महती सूचना बहिः आगता अस्ति।
अल्लू अर्जुन, रश्मिका मण्डन्ना च अभिनीतं ‘पुष्पा द रुल्’ इति चलच्चित्रं पुनः एकवारं शीर्षकं प्राप्तवान् । अधुना एव अल्लु अर्जुनः चलच्चित्रस्य शूटिंग् आरब्धवान् इति वार्ता आगता । तस्मिन् एव काले अस्य चलच्चित्रस्य खलनायकस्य विषये अद्यापि संशयः वर्तते । तस्मिन् एव काले बालिवुड् लाइफ् इत्यस्य एकेन वार्तायां दावितं यत् चलच्चित्रस्य प्रदर्शनात् पूर्वमपि महतीं अर्जनं आरब्धम् अस्ति । यतः तस्य विदेशेषु नाट्याधिकाराः आरआरआर-अपेक्षया महत्तराः विक्रीयन्ते ।
मीडिया-सञ्चारमाध्यमानां समाचारानुसारं चलच्चित्रस्य विदेशेषु नाट्य-अधिकारं प्राप्तुं निर्मातारः ८० कोटि-रूप्यकाणां अधिकस्य राशिं आग्रहं कृतवन्तः । यदा एषा वार्ता बहिः आगता तदा सर्वे विस्मिताः सन्ति। यतः राजमौली इत्यस्य ‘आरआरआर’ इत्यस्य विदेशेषु नाट्याधिकारः अपि ७० कोटिरूप्यकेषु विक्रीतवान् ।