कोलकातानगरे २०१४ तमस्य वर्षस्य टेट्-अभ्यर्थिनः सह पुलिसैः अमानवीय-अत्याचाराः कृताः । बुधवासरे आन्दोलनकारिणः पुलिसैः दुर्घटिताः अभवन् । एकः महिला पुलिस अपि टेट् अभ्यर्थिनः हस्ते दन्तं छिनत्ति। भाजपानेता सुवेन्दु अधिकारी इत्यनेन एतस्य घटनायाः दुष्टपशुः इति उक्तम्। सुवेन्दुः अवदत् यत् लेडी किम बङ्गदेशे शासनं कुर्वती अस्ति।
मुख्यविषयाणि
tet-2014 अभ्यर्थियों के साथ तोड़फोड़
सुवेन्दुः बङ्गदेशे लेडी किमस्य शासनम् इति अवदत्
महिलापुलिसः अभ्यर्थिनः दन्तं कटितवान्
आन्दोलनकारिणः गृहीताः
टेट्-२०१४ इत्यस्य उम्मीदवारानाम् उपरि ममता-सर्वकारस्य पुलिस-क्रूरतायाः व्यापक-निन्दा वर्तते । विपक्षी भाजपा वामपक्षः च बुधवासरे टेट्-अभ्यर्थीनां उपरि कृतस्य अत्याचारस्य घोर-निन्दां कृतवन्तः। विपक्षस्य नेता सुवेन्दुः एतां घटनां ‘दुष्टपशुः’ इति उक्तवान्। आन्दोलनकारिणः कर्षिताः इति सुवेन्दुः अवदत्। सः ताडितः, अजमानत-अनुभागस्य अन्तर्गतं गृहीतः च अभवत् । वामपक्षस्य वरिष्ठनेता सुजनचक्रवर्ती अस्य कृते ममतासर्वकारस्य दोषं दत्तवान्। अभ्यर्थिनः कार्याणां आग्रहं कृत्वा ताडिताः भवन्ति। यावत् कार्यं न प्राप्नुयुः तावत् आन्दोलनस्य समाप्तिः न करिष्यामः इति आन्दोलनकारिणः दावन्ति। एते अभ्यर्थिनः वर्ष-२०१४ मध्ये TET उत्तीर्णाः सन्ति किन्तु अधुना यावत् कार्यं न प्राप्तवन्तः।
दुष्टः पशुः
भाजपानेता सुवेन्दु अधिकारी टेट् प्रत्याशीषु पुलिस-अत्याचारं दुष्टपशुः इति आह्वयत्। “दुष्टपशुः” इति पशुसदृशः व्यवहारः इत्यर्थः । सुवेन्दुः अवदत् यत् बङ्गदेशे लेडी किम इत्यस्याः शासनं प्रचलति। ममता बनर्जी-सर्वकारस्य पुलिसः सर्वेषां सामान्यपशूनां इव निर्दोषान् अभ्यर्थिनः ताडयति स्म । शिक्षिताः, बेरोजगाराः, योग्याः अभ्यर्थिनः पुलिसैः जानी-बुझकर दुर्घटिताः अभवन् । लेडी पुलिस एकस्य अभ्यर्थिनः अध्यापिका भवितुं दन्तं दंशति, एतस्मात् अत्याचारं किमपि न भवितुम् अर्हति यतोहि बङ्गदेशे लेडी किम इत्यस्याः शासनं प्रचलति।
ताडितः गृहीतः च
वामपक्षस्य वरिष्ठनेता सुजन चक्रवर्ती आन्दोलनकारिणां उपरि पुलिस-आक्रमणस्य घोर-निन्दां कृतवान् । परीक्षायां उत्तीर्णा अपि ये कार्याणि न प्राप्नुवन्ति तेषां ताडनं भवति इति सः अवदत्। तेषां सह पुलिसैः अत्यन्तं क्रूरता कृता अस्ति। एतत् ममतासर्वकारस्य क्रूरता। इदानीं स्त्रियः अपि न मुक्ताः भवन्ति। सम्पूर्णे राज्ये टेट्-अभ्यर्थीनां आन्दोलनं प्रचलति।
अभ्यर्थिनः स्वमाङ्गल्याः अडिगाः सन्ति
२०१४ तमे वर्षे परीक्षायां उत्तीर्णाः अभ्यर्थिनः कार्यस्य आग्रहेण निरन्तरं प्रदर्शनं कुर्वन्ति। बुधवासरे पुलिस-अत्याचारस्य कारणेन अनेकेषां अभ्यर्थीनां स्वास्थ्यं क्षीणम् अभवत् । पुलिसैः अभ्यर्थिनः कैमैक् स्ट्रीट् तः दूरीकर्तुं प्रयत्नः कृतः परन्तु ते न चलन्ति स्म । आन्दोलनकारिणः दावान् कुर्वन्ति यत् २०२० तमे वर्षे मुख्यमन्त्री ममता बनर्जी कार्याणां घोषणां कृतवती आसीत् । प्रारम्भे २० सहस्राणि शिक्षकाः नियुक्ताः भविष्यन्ति। परन्तु तदनन्तरम् अपि कश्चित् कार्यं न प्राप्तवान् ।