
केन्द्रीयसडकपरिवहनराजमार्गमन्त्री नितिनगडकरी इत्यनेन पूर्वोत्तरस्य चतुर्षु राज्येषु ६८ सहस्रकोटिरूप्यकाणां नूतनानां मार्गपरियोजनानां अनुमोदनं कृतम्। क्षेत्रे विभिन्नानां राष्ट्रियराजमार्गपरियोजनानां समीक्षां कृत्वा विलम्बितरात्रौ पत्रकारसम्मेलनं सम्बोधयन् गडकरी अवदत् यत् असमस्य कृते ५०,००० कोटिरूप्यकाणां, मेघालयस्य कृते ९,००० कोटिरूप्यकाणां, नागालैण्डस्य कृते ५,००० कोटिरूप्यकाणां, ४,००० कोटिरूप्यकाणां च नूतनानां परियोजनानां अनुमोदनं कृतम् अस्ति। “२०२४ तमे वर्षे पूर्वोत्तरे सम्पूर्णं मार्गपरिवहनपरिदृश्यं परिवर्तयितुं वयं लक्ष्यं कुर्मः। अस्मिन् क्षेत्रे अन्तर्राष्ट्रीयमानकानां मार्गाणां निर्माणं कर्तुं वयं लक्ष्यं कुर्मः।
ततः पूर्वं सेप्टेम्बरमासे नितिनगडकरी इत्यनेन उक्तं यत् सर्वकारः सौरशक्त्या विद्युत्राजमार्गविकासाय कार्यं कुर्वन् अस्ति। एतेन कदमेन अधिकमालवाहनक्षमतायुक्तानां ट्रकानाम्, बसयानानां च चार्जिंग् सुलभं भविष्यति। उद्योगसंस्थायाः इन्डो-अमेरिकन-वाणिज्यसङ्घस्य (IACC) आयोजितं कार्यक्रमं सम्बोधयन् गडकरी इत्यनेन पुनः उक्तं यत् सर्वकारः देशस्य सार्वजनिकयानव्यवस्थां विद्युत्-प्रवाहं कर्तुम् इच्छति। विद्युत्वाहनानां कृते सौर-वायु-ऊर्जा-आधारित-चार्जिंग-प्रणालीनां विकासाय सर्वकारः प्रोत्साहयति इति सः अवदत् ।
नितिनः उक्तवान् आसीत् यत्, “विद्युत्राजमार्गस्य विकासे अपि वयं कार्यं कुर्मः । सौरशक्त्या चालितं भविष्यति । एतेन भारीमालवाहनक्षमतायुक्तानां ट्रकानां बसयानानां च गच्छन् चार्जिंग् सुलभं भविष्यति । विद्युत्राजमार्गस्य अर्थः अस्ति यत् तस्मिन् गच्छन्तीनां वाहनानां विद्युत्प्रदानं कुर्वन् मार्गः । अस्मिन् ‘ओवरहेड्’ विद्युत्रेखायाः माध्यमेन ऊर्जायाः आपूर्तिः अपि अन्तर्भवति ।
गडकरी इत्यनेन उक्तं यत् मार्गमन्त्रालयः अपि सौरशक्त्या टोल्प्लाजाः चालयितुं प्रोत्साहयति। सः अवदत् यत् सुविकसितः आधारभूतसंरचना आर्थिकक्रियाकलापं वर्धयति, नूतनानां कम्पनीनां निर्माणं करोति, रोजगारस्य अवसरान् च वर्धयति। “वयं २६ नूतनानि द्रुतमार्गाणि निर्मामः।”