अमेरिकीप्रतिनिधिसदने निर्वाचितानाम् भारतीयमूलस्य नेतारेषु राजा कृष्णमूर्तिः, रो खन्ना, प्रमिला जयपालः च सन्ति ।भारतीय-अमेरिकन-उद्यमी-राजनेता-परिणतः, डेमोक्रेटिक-पक्षस्य सदस्यः च शो-महोदयः रिपब्लिकन-पक्षस्य उम्मीदवारं मार्टेल् बिविङ्ग्स्-इत्येतत् पराजयन् मिशिगन-नगरात् काङ्ग्रेस-(संसदस्य) निर्वाचनं जित्वा प्रथमः भारतीय-अमेरिकनः अभवत्
अमेरिकादेशे निर्वाचनं भवति
अमेरिकी-काङ्ग्रेस-निर्वाचने रिपब्लिकन्-डेमोक्रेटिक-दलयोः मध्ये निकटस्पर्धा भवति । अद्यापि मध्यावधिनिर्वाचनस्य मतगणना क्रियते यस्मिन् विजयी दलः अमेरिकीकाङ्ग्रेसस्य नियन्त्रणं करिष्यति। रिपब्लिकन्-दलस्य सदस्याः २०९-१९१ इति मार्जिनेन अग्रणीः सन्ति किन्तु सिनेट्-समित्याम् ४९-४८ इति अन्तरेन स्पर्धा निकटतया बद्धा अस्ति । गर्भपातस्य नियमाः अर्थव्यवस्था च केचन विषयाः सन्ति ये अस्मिन् निर्वाचने रिपब्लिकन्-पक्षस्य कृते लाभप्रदाः सिद्धाः अभवन् । परन्तु निर्वाचनपरिणामाः “एकपक्षीयविजयस्य” पूर्वानुमानं कृतवन्तः रिपब्लिकन्-दलस्य अपेक्षितात् भिन्नाः आसन् ।
अमेरिकीकाङ्ग्रेस (संसद) प्रतिनिधिसभा, सिनेट् च इति द्वयोः भागयोः निर्मितम् अस्ति । सर्वेषां ४३५ प्रतिनिधिसदनस्य, १०० सीनेट्-सीटानां मध्ये ३५ च मध्यावधिनिर्वाचनं भवति । प्रतिनिधिसदनस्य सदस्याः राज्यस्य स्थानीयजनसङ्ख्यायाः, सिनेटरस्य च हितस्य प्रतिनिधित्वं कुर्वन्ति । अमेरिकीराष्ट्रपतिः अस्मिन् समये मैदानं न प्राप्नुयात्, परन्तु मध्यावधिनिर्वाचनेन तस्य कार्यसूचनायाः भविष्यस्य निर्णयः भविष्यति।
‘गणतन्त्रपक्षः लोकतन्त्राय खतरा अस्ति’।
यदि सदनस्य वा सिनेट्-समित्याः वा डेमोक्रेट्-दलस्य हारः भवति तर्हि रिपब्लिकन्-दलस्य सदस्याः भविष्ये तेषां योजनां अग्रे गन्तुं अवरुद्धुं शक्नुवन्ति । बाइडेन् बुधवासरे अवदत् यत् मंगलवासरे निर्वाचनं अमेरिकादेशे “लोकतन्त्राय उत्तमः दिवसः” इति। सः रिपब्लिकन्-दलस्य सदस्याः लोकतन्त्राय खतरा इति चेतवति स्म । यद्यपि रिपब्लिकन् पार्टी अद्यावधि मतगणनायां अग्रणी अस्ति, परन्तु प्रवृत्तिः तेषां मनसानुसारं नास्ति।
ट्रम्पस्य प्रचारं कृतवन्तः बहवः उम्मीदवाराः हारितवन्तः
अनेके नेतारः ‘लालसुनामी’ इति अपि भविष्यवाणीं कृतवन्तः आसन् । २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचने डोनाल्ड ट्रम्पः स्वं रिपब्लिकनपक्षस्य उम्मीदवारः इति घोषयितुं शक्नोति। परन्तु अस्मिन् समये एतादृशानां बहवः अभ्यर्थीनां पराजयस्य सामना कर्तव्यः भवति येषां कृते ट्रम्पः स्वयमेव प्रचारं कृतवान्। बुधवासरे ट्रम्पः अवदत् यत् केनचित् प्रकारेण श्वः निर्वाचनं किञ्चित् निराशाजनकम् आसीत्, अहं महतीं विजयं अपेक्षितवान्। परम्परागतरूपेण अमेरिकादेशस्य मध्यावधिनिर्वाचनेषु बाइडेन्-पक्षस्य प्रदर्शनं दुर्बलम् अस्ति । चतुर्दशकेषु सर्वाधिकमहङ्गानि भवन्ति इति मध्यं बाइडेन् इत्यस्य लोकप्रियता अत्यन्तं न्यूनीभूता अस्ति।