पञ्जाबराष्ट्रीयबैङ्केन सह सहस्राणि कोटिरूप्यकाणां घोटाले आरोपितः नीरवमोदी लण्डन् उच्चन्यायालयात् विघ्नं प्राप्तवान्। उच्चन्यायालयेन तस्य भारते प्रत्यर्पणस्य अनुमोदनं कृतम् अस्ति। उच्चन्यायालयेन एतदपि सहमतिः कृता यत् भारतं आनयन् सः यस्मिन् कोष्ठके आर्थर् रोड् जेल् इत्यत्र स्थापितः भविष्यति तस्मिन् कोष्ठके सुरक्षितः भविष्यति।
भगोड़ा नीरव मोदी भारतं आगन्तुं समर्थः भविष्यति वा? एषः अद्यापि प्रश्नः एव। लण्डन् उच्चन्यायालयेन नीरवमोदी इत्यस्य भारते प्रत्यर्पणस्य अनुमोदनं कृतम्। परन्तु भारतं प्रति तस्य आगमनस्य मार्गः अद्यापि सर्वथा स्पष्टः नास्ति । यतः, तस्य अद्यापि सर्वोच्चन्यायालयं गन्तुं ततः मानवअधिकारन्यायालयं प्रति गन्तुं मार्गः अस्ति।
लण्डन्-नगरस्य वेस्टमिन्स्टर्-न्यायालयेन २०२१ तमस्य वर्षस्य फेब्रुवरी-मासे नीरवमोदी-महोदयस्य भारते प्रत्यर्पणस्य अनुमोदनं कृतम् । सः उच्चन्यायालये एतत् आव्हानं कृतवान्, यत्र तस्य अपीलं निरस्तम् अभवत् ।
नीरवमोदी मातुलमातुल मेहुल चोक्सी इत्यनेन सह पञ्जाबराष्ट्रीयबैङ्कस्य (पीएनबी) १४,५०० कोटिरूप्यकाणां धोखाधड़ीं कृतवान् अस्ति। मोदी एव ६८०५ कोटिरूप्यकाणां वञ्चनस्य आरोपः अस्ति । पीएनबी-घोटाले प्रकाशं प्राप्तुं पूर्वमपि नीरवमोदी २०१८ जनवरीमासे भारतात् पलायितवान् ।
परन्तु नीरवमोदी अपि भारतम् आगमनं परिहरितुं बहूनि तर्कान् अकरोत् । तस्य वकिलाः अवदन् यत् सः मानसिकरोगेण पीडितः अस्ति, भारतम् आगत्य आत्महत्यायाः अपि संकटः अस्ति। परन्तु, उच्चन्यायालयेन उक्तं यत् विशेषज्ञस्य मतं यत् नीरवमोदी इत्यस्य न किमपि मानसिकरोगः अस्ति न च सः आत्महत्यां कर्तुं वा स्वस्य हानिं कर्तुं वा प्रयतितवान्।
उच्चन्यायालयेन उक्तं यत् प्रत्यर्पणानन्तरं नीरवमोदी मुम्बईनगरस्य आर्थर् रोड् जेलस्य बैरक् नम्बर-१२ इत्यत्र स्थापितः भविष्यति, यत् पूर्णतया सुरक्षितम् अस्ति तथा च नित्यं निगरानीयता अपि भविष्यति, येन तस्य आत्महत्यायाः प्रयासस्य जोखिमः अपि न्यूनीभवति।
आर्थर् रोड् जेल् कियत् विशेषम् अस्ति ?
आर्थर् रोड् जेल् १९२५ तमे वर्षे आङ्ग्लैः निर्मितम् । १८४२ तः १८४६ पर्यन्तं बम्बई-नगरस्य (अधुना मुम्बई-नगरस्य) गवर्नर् आसीत् सर जार्ज आर्थर् इत्यस्य नामधेयेन अस्य कारागारस्य नामकरणं कृतम् अस्ति ।
१९७० तमे वर्षे अस्य मार्गस्य नाम साने गुरुजी मार्ग इति परिवर्तितम् । १९९४ तमे वर्षे अस्य कारागारस्य नाम अपि मुम्बई-केन्द्रीयकारागारम् इति परिवर्तितम् । अद्यापि आर्थर् रोड् जेल् इति नाम्ना प्रसिद्धम् अस्ति ।
आर्थर् रोड् कारागारः २.८३ एकरेषु विस्तृतः अस्ति । अस्मिन् एकस्मिन् समये ८०० कैदिनः निवासं कर्तुं शक्नुवन्ति । परन्तु कदाचित् बन्दीनां संख्या द्वित्रिसहस्राणि अपि प्राप्नोति ।
अस्मिन् कारागारे २००८ तमे वर्षे मुम्बई-आक्रमणेषु दोषीकृतः आतङ्कवादी अजमल-कसाबः, पाताललोकस्य डॉन् अबू सलेमः, छोटाराजन् इत्यादयः बहवः उच्चस्तरीयाः कैदिनः निवसन्ति
लण्डन्-नगरस्य न्यायालयाय सर्वकारेण उक्तं यत् यदि विजयमाल्या भारतं आनीयते तर्हि सः अपि १२ नम्बर-बैरेक्-मध्ये एव स्थापितः भविष्यति । माल्या ९ सहस्रकोटिरूप्यकाणां धोखाधड़ीयाः आरोपः अस्ति ।
नीरव मोदी कुत्र तिष्ठति, तत्र किं विशेषं भविष्यति?
महाराष्ट्रकारागारविभागेन २०१९ तमे वर्षे वेस्टमिन्स्टर् न्यायालये बैरक् नम्बर-१२ इत्यस्य विषये सूचना दत्ता आसीत् । अस्य बैरेकस्य भिडियो अपि न्यायालयेन दृष्टः आसीत्, ततः एव नीरवमोदी इत्यस्य प्रत्यर्पणस्य अनुमोदनं कृतम् आसीत् ।
तस्मिन् समये कारागारस्य अधिकारिणः अवदन् यत् यस्मिन् कोष्ठके मोदीः बैरेक्-नम्बर-१२ मध्ये स्थापितः भविष्यति सः उच्चसुरक्षायुक्तः भविष्यति। अस्मिन् कोष्ठके त्रयाणाम् अधिकाः कैदिनः न तिष्ठन्ति।
– बैरक् नम्बर-१२ इत्यस्मिन् कक्षे यत्र नीरवमोदी स्थापितः भविष्यति, सः २० पाददीर्घः १५ पादविस्तारः च भविष्यति। अस्मिन् मोदी कृते त्रयः वर्गमीटर् व्यक्तिगतं स्थानं भविष्यति।
अस्मिन् कक्षे त्रयः व्यजनाः, ६ ट्यूबप्रकाशाः, द्वौ खिडकौ च सन्ति । कारागारविभागेन दावितं यत् बैरेकस्य बहिः महती सुरक्षा भविष्यति, अत्र कदापि यातनायाः दुराचारस्य वा घटना न अभवत्।