
विश्वस्य बृहत्तमेषु टेक्-कम्पनीषु अन्यतमेषु ट्विट्टर्-फेस्बुक्-इत्यत्र बल्क-स्तरस्य परिच्छेदेन सम्पूर्णः उद्योगः स्थगितः अभवत् । प्रथमं क्षणमात्रेण एलोन् मस्केन ट्विट्टरतः बल्क-परिच्छेदः। ततः मार्क जुकरबर्ग् इत्यस्य आदेशः यत् फेसबुकतः एकस्मिन् आघाते ११००० जनान् परित्यक्तव्यम्। एतत् न केवलं वर्षाणां यावत् एतेषु कम्पनीषु कार्यं कुर्वन्तः कर्मचारिणां कृते महत् विघ्नं भवति, अपि च एतेन एतेषां कम्पनीनां रणनीत्याः विषये अपि प्रश्नाः उत्पद्यन्ते। एतैः निर्णयैः सह एषः प्रश्नः अपि उत्पद्यते यत् कोटि-कोटि-रूप्यकाणां मार्केट्-कैप्-युक्तानां कम्पनीनां पुरतः एतादृशी स्थितिः किमर्थम् आगता इति |.
भारतस्य बृहत्-निगम-गृहाणां विषये वदन् एतादृशी बल्क-छंटनी अत्र कदापि न क्रियते | मुकेश अम्बानी इत्यस्य रिलायन्स् अथवा बिर्ला इत्यस्य वोडाफोन् अथवा टाटा ग्रुप् कम्पनयः। एतेषु कम्पनीषु एतादृशाः बल्क-परिच्छेदाः न दृश्यन्ते । किन्तु किं एतत् यत् एतेषां कम्पनीनां एतादृशाः निर्णयाः न करणीयाः। ज्ञातुम्।
यदि वयं आदित्य बिड़ला समूहस्य वोडाफोन्-आइडिया इत्यस्य विषये वदामः तर्हि अस्याः कम्पनीयाः ऋणस्य भारः महती अस्ति। कम्पनी अपि बहुवारं बन्दं कृतवती अस्ति, परन्तु तदनन्तरं अपि कम्पनी ११००० जनान् एकत्र निष्कासयितुं न निश्चयं कृतवती । आदित्यबिर्लासमूहस्य स्वामित्वे एषा कम्पनी जनान् निष्कासयितुं स्थाने निरन्तरं धनसङ्ग्रहे कार्यं कुर्वती अस्ति, एकत्र जनान् निष्कासयितुं आदेशं न दत्तवती अस्ति।
वस्तुतः अङ्कीययुगे वर्धमानेन स्पर्धायाः कारणात् फेसबुक-ट्विट्टर्-इत्यादीनां बृहत्-दिग्गजानां कृते अपि समस्याः उत्पन्नाः सन्ति । मार्क जुकरबर्ग् स्वयमेव कथयति यत् सः उत्साहात् अतिक्रमणं करोति। अपरपक्षे यदि वयं रिलायन्स् अथवा टाटा ग्रुप् इत्यादीनां भारतीयविशालकायानां विषये वदामः तर्हि अत्र अपि लाभं प्राप्तुं ध्यानं भवति, परन्तु एतदर्थं रणनीतिः सज्जीकृता अस्ति। अस्य बृहत्तमं उदाहरणं रिलायन्स् जियो इति । यदा रिलायन्स् जियो विपण्यां आगता तदा तस्य दृष्टिः स्पष्टा आसीत् यत् विपण्यां तस्य प्रवेशः तदा एव स्थातुं शक्यते यदा सः ग्राहकानाम् लाभं दातुं शक्नोति। अतः कम्पनी पदे पदे विपण्यं ग्रहीतुं आरब्धा ।
टाटा-समूहस्य विषये वदन् अस्य समूहस्य USP, यः लवणात् जहाजं यावत् निर्माति, सः शनैः शनैः अभवत्, दीर्घकालं गच्छामः। अस्य बृहत्तमं उदाहरणं टाटा-संस्थायाः खुदराक्षेत्रे प्रवेशः आसीत् । अस्मिन् क्षेत्रे बहवः दिग्गजाः पूर्वमेव उपस्थिताः आसन्, तदनन्तरं मुकेश अम्बानी इत्यस्य रिलायन्स् इत्यपि महता धूमधामेन अस्मिन् क्षेत्रे कूर्दितवान्, परन्तु टाटा स्वरणनीत्यां निरन्तरं कृतवान्, फेसबुक्, ट्विटर इव विपण्यां वर्चस्वं स्थापयितुं न प्रयतितवान्।गतः।