
एतावता अस्मिन् प्रकरणे पुलिसैः १४ जनाः गृहीताः सन्ति । तस्मिन् एव काले ६८ जनानां विरुद्धं प्रकरणं पंजीकृतं भवति । अन्येषां अभियुक्तानां ग्रहणार्थं पुलिस स्थाने स्थाने छापामारीं कुर्वन् अस्ति। शनिवासरे बिहारस्य गयातः हृदयविदारकवार्ता बहिः आगता। मण्डलस्य मगरापुलिसक्षेत्रस्य पचमाग्रामे एकः महिला डायनः इति उक्त्वा जीविता दग्धा। एतावता अस्मिन् प्रकरणे पुलिसैः १४ जनाः गृहीताः सन्ति । तस्मिन् एव काले ६८ जनानां विरुद्धं प्रकरणं पंजीकृतं भवति । अन्येषां अभियुक्तानां ग्रहणार्थं पुलिस स्थाने स्थाने छापामारीं कुर्वन् अस्ति। शीघ्रमेव अभियुक्ताः सलाखयोः पृष्ठतः भविष्यन्ति इति पुलिस दावान् करोति।
१४ जनाः गृहीताः, अन्येषां अन्वेषणं निरन्तरं वर्तते
हरप्रीतकौरः, एसएसपी, गया अवदत्, “पचमाग्रामे एकस्याः महिलायाः ५ दिनाङ्के तस्याः गृहं डायनम् इति उक्त्वा दग्धम् अभवत्, तस्याः अपि हत्या अभवत् । मृतस्य बन्धुजनानां प्रत्यक्षदर्शिनां च वचनं वयं अभिलेखितवन्तः। एतावता एफआइआर-पत्रे ६८ जनानां नामानि आगतानि, येषु १४ जनाः गृहीताः सन्ति ।
पीडितायाः परिवाराय आर्थिकसाहाय्यं दास्यामि इति प्रतिज्ञां कुर्वन्तु
एसएसपी अवदत्, “अन्ये पलायिताः सन्ति, तान् गृहीतुं प्रयत्नाः प्रचलन्ति।” मृतस्य बन्धुजनानाम् अभयस्य च मया निर्देशः दत्तः । मृतस्य बन्धुजनानाम् हानिः कृते सर्वकारस्य प्रावधानानाम् अन्तर्गतं यत्किमपि आर्थिकसाहाय्यं प्राप्तुं शक्यते तत् कृतं भविष्यति ।
तेन सा स्त्रियं जीविता दग्धा
वदामः, प्रश्नोत्तरे ग्रामजनैः कथितं यत् कतिपयेभ्यः मासेभ्यः पूर्वं ३५ वर्षीयः परमेश्वर भारती मृतः आसीत् । तदनन्तरं अन्धविश्वासेन परमेश्वरभारती इत्यस्य विधवा सरोजदेवी इत्यादयः ग्रामजनाः आरोपं कृतवन्तः यत् ‘हेनमती देवी’ इत्यनेन स्वपतिं डायनद्वारा मारितम् इति। अस्य कुटुम्बस्य विषये एतावत् कोलाहलः आसीत् यत् जनाः तस्य गृहं दग्धं कृत्वा तं मारितवन्तः ।