
नव देहली। केन्द्रस्य मोदीसर्वकारः आगामिवर्षे विश्वस्य दीर्घतमं नदीयात्राम् आरभते। गतिशीलयोजनायाः अन्तर्गतं सर्वकारः वाराणसीतः गङ्गा-ब्रह्मपुत्र-नद्यः मार्गेण बाङ्गलादेशमार्गेण ४००० कि.मी. अस्मिन् विषये कार्यं शीघ्रमेव सम्पन्नं भविष्यति इति अपेक्षा अस्ति। एतेन भारते अन्तर्जलमार्गस्य विकासः भविष्यति इति सर्वकारः आशास्ति । ५० दिवसीयः क्रूजः १० जनवरी दिनाङ्के वाराणसीतः प्रस्थाय १ मार्च दिनाङ्के असमस्य डिब्रुगढमण्डलस्य बोगीबील्-नगरं गमिष्यति, कोलकाता-ढाका-नगरयोः मध्ये गत्वा ।
मोदीसर्वकारे जलमार्गमन्त्री सर्वानन्दसोनोवालः अवदत् यत्, “गङ्गविलासक्रूजः ५० दिवसानां दीर्घतमे नदीक्रूजयात्रायां वाराणसीतः डिब्रुगढपर्यन्तं २७ नद्यः आच्छादयिष्यति तथा च विश्वधरोहरस्थलसहितानाम् ५० तः अधिकानां पर्यटनस्थलानां भ्रमणं करिष्यति। एषा विश्वस्य बृहत्तमा नदीयात्रा भविष्यति । पर्यटनस्य, व्यापारस्य, मालवाहनस्य च सुविधायै अस्य उपयोगः कर्तुं शक्यते ।
सः अवदत् यत् क्रूजसेवासहितस्य तटीय-नदी-नौकायानस्य विकासः सर्वकारस्य प्राथमिकतासु अन्यतमः अस्ति तथा च अस्मिन् क्षेत्रे देशस्य विशालक्षमतायाः लाभाय एतादृशाः अधिकाः सेवाः प्रारब्धाः भविष्यन्ति। “नदीषु यात्रिकयानस्य वर्धनस्य अतिरिक्तं अन्तर्देशीयजलमार्गव्यवस्थानां विकासेन व्यापारस्य मालवाहनस्य च सेवासु सुविधा भविष्यति, तस्य मार्गस्य परितः क्षेत्रेषु पर्यटनं वर्धयिष्यते” इति मन्त्री अवदत्।
पीपीपी मॉडल् इत्यत्र चालयितुं अपेक्षितम्
वाराणसी-डिब्रुगढ-क्रूजः पीपीपी-माडलेन चालितः इति अपेक्षा अस्ति, यत्र भारतस्य अन्तःजलमार्ग-प्राधिकरणस्य (IWAI) अन्तर्राष्ट्रीय-विलासिता-नदी-क्रूजस्य, जे.एम.बक्सी-नदी-क्रूजस्य च मध्ये सम्झौता अस्ति अर्थात् केन्द्रस्य हस्तक्षेपं विना संचालकाः टिकटमूल्यं व्यय-अधिक-आधारेण निर्धारयितुं शक्नुवन्ति।
सर्वविधसुविधाः उपलभ्यन्ते
सोनोवालः अवदत् यत्, “क्रूज-यानानि भिन्न-भिन्न-चिन्तन-पर्यटकाः भवितुम् अर्हन्ति ।बहवः एकस्मिन् स्थाने न स्थातुं सम्पूर्णं यात्रां गन्तुं इच्छन्ति, केचन स्थाने विशेषे एव स्थातुम् इच्छन्ति । एषा सेवा सर्वप्रकारस्य पर्यटकानां सुविधां करिष्यति । अपि च भारतीय-पोत-अधिनियमः ।सह-… संशोधनं कृत्वा राज्येषु क्रूज-रेखाः स्थानान्तरयितुं राष्ट्रिय-अनुज्ञापत्रमपि भविष्यति, यत्र किमपि प्रतिबन्धं नास्ति |
महत्त्वपूर्णं यत् भारते पुनः प्रवेशात् पूर्वं बाङ्गलादेशे प्रायः ११०० कि.मी. एतत् भारत-बाङ्गलादेश-प्रोटोकॉल-मार्गेण भविष्यति । पूर्वमेव द्वयोः देशयोः मध्ये एकः व्यापार-पारगमन-मार्गः उद्घाटितः अस्ति यः गङ्गा-ब्रह्मपुत्र-नद्यः च संयोजयति ।