
देशस्य राजधानी दिल्ली, एनसीआर क्षेत्रे च वायुगुणवत्ता पुनः तीव्रवर्गं प्राप्तवती अस्ति। मीडिया-सञ्चारमाध्यमानां अनुसारं दिल्ली-नगरस्य वायुगुणवत्तासूचकाङ्कःएक्यूआई ५०० पारितः अस्ति, यत् ‘गम्भीर’-वर्गे आगच्छति । तस्मिन् एव काले त्वक्-एलर्जी, चकत्ते, अकालं जरा-रोगेण पीडितानां जनानां संख्यायां बहुविधा वृद्धिः अभवत् आवाम् सूचयामः यत् ओखलायां 558, आनन्दविहारे 343, जहांगीरपुरी 453, नोएडा के सेक्टर 62 में 356, गाजियाबाद के वसुन्धरा में 379, गुरुग्राम सेक्टर-51 में 651 पंजीकृत हैं।
एम्सस्य चर्मरोगविभागस्य प्रमुखः केके वर्मा अवदत् यत् कणद्रव्यस्य, नाइट्रस-आक्साइडस्य, ओजोनस्य च कारणेन न केवलं आयुः न्यूनीभवति, अपितु त्वचायां अपि तस्य प्रभावः दृश्यते। एतेन सह एक्जिमा, कण्डूः, चर्मशोथः इत्यादयः समस्याः अपि अग्रे आगच्छन्ति । सः अवदत् यत् इदानीं युवानां पीढौ अकालं जरा दृश्यते।
आरएमएल-अस्पताले चर्मरोगविभागस्य प्राध्यापकः डॉ. कबीर सरदाना इत्यनेन उक्तं यत् वायुप्रदूषणेन रासायनिकविक्रियायाः कारणतः आक्सीजन-कणाः मुक्ताः भवन्ति, येन त्वचायां प्रभावः भवति इति आँकडाभ्यः ज्ञायते। परन्तु हल्दी, गिलोय अथवा तुलसी इत्यादीनि प्राकृतिकानि औषधानि सन्ति, येषां एण्टीऑक्सिडेण्ट् गुणाः समुचितमात्रायां सेवनेन साहाय्यं कर्तुं शक्नुवन्ति ।
प्लस् एलान्टिस् हेल्थकेयर इत्यस्मात् त्वचाविशेषज्ञाः डॉ. चांदनी जैन गुप्ता ने कहा कि हमारा पूरा शरीर डीएनए, लिपिड और प्रोटीन से बना है, और हवा में मौजूद हानिकारक तत्व त्वचा कोशिकाओं के डीएनए को नुकसान पहुंचाते हैं, जिससे इसका जीवन काल कम हो जाता है और इंसान समय से पहले बूढ़ा हो प्रस्थान। अनेन कुरुकाः, अतिरञ्जनं, वयसः बिन्दवः, केशपातः इत्यादयः समस्याः भवन्ति । न केवलम् एतस्य कारणात् मुँहासः, त्वचाकर्क्कटः इत्यादयः बहवः गम्भीराः रोगाः अपि भवितुम् अर्हन्ति ।
पीएसआरआइ-अस्पताले चर्मरोगविशेषज्ञः डॉ. अमितविजः अवदत् यत् प्रदूषणं प्रत्येकं आयुवर्गं प्रभावितं करोति। अन्तःगृहे निवसन्तः ज्येष्ठाः नागरिकाः अपि प्रदूषणस्य संकटात् सुरक्षिताः न सन्ति । सः अवदत्, अनेके अन्तर्राष्ट्रीयाः अध्ययनाः सिद्धं कृतवन्तः यत् प्रदूषितवायुः त्वचायाः महतीं क्षतिं जनयति। सः अवदत् यत् प्रदूषणात्, त्वचायां कृष्णबिन्दवः, शरीरस्य अन्येषु च अनेकेषु भागेषु अपि अस्य बहु दुष्प्रभावाः भवन्ति।