अन्यः दुष्टः अभिलेखः भारतीयक्रिकेटदलस्य मुख्यप्रशिक्षकस्य राहुलद्रविद् इत्यस्य रिपोर्ट् कार्ड् मध्ये समाविष्टः अस्ति । टी-२० विश्वकप-२०२२ इत्यस्य सेमीफाइनल्-क्रीडायां भारत-दलस्य पराजयस्य सामना कर्तव्यः आसीत् । एतावता वर्षेषु विराट् स्वस्य कप्तानत्वे यत् कार्यं कर्तुं न शक्तवान्, तत् एव रोहितस्य स्थितिः – ICC ट्राफी न जित्वा। अधुना राहुलद्रविद् इत्यस्य कुर्सी अपि खतरे अस्ति किन्तु भारतीयक्रिकेटमण्डलं अद्यापि प्रतीक्षायाः मूडं वर्तते।
टी-२० विश्वकपस्य सेमीफाइनल्-क्रीडायां भारतं पराजितवान्
टी-२० विश्वकपस्य सेमीफाइनल्-क्रीडायां पराजितस्य भारतीयदलस्य अस्मिन् स्पर्धायाः बहिः भवितव्यम् आसीत् । एडिलेड्-नगरस्य ओवल-क्रीडाङ्गणे गुरुवासरे क्रीडिते सेमीफाइनल्-क्रीडायां इङ्ग्लैण्ड्-दलम् इण्डिया-दलम् १० विकेट्-अङ्कैः पराजितवान् । भारतीयदलेन ६ विकेट् हानिः कृत्वा १६८ रनाः प्राप्ताः । धडकस्य सर्वपक्षीयः हार्दिकपाण्ड्या ३३ कन्दुकेषु ६३ रनस्य स्कोरं कृतवान् विराट् ४० कन्दुकेषु ५० रनस्य स्कोरं कृतवान् । इङ्ग्लैण्ड्-देशः पुनः १६ ओवरेषु किमपि विकेटं न हातुं लक्ष्यं प्राप्तवान् । कप्तानः जोस् बटलर् ८०, एलेक्स् हेल्स् च ८६ रनस्य स्कोरं कृत्वा उभौ अपराजितौ प्रत्यागतवन्तौ ।
एकवर्षे एव द्रविडविषये प्रश्नाः उद्भवितुं आरब्धाः ।
भारतस्य पौराणिकबल्लेबाजेषु अन्यतमस्य राहुलद्रविद् इत्यस्य विषये एकवर्षे एव प्रश्नाः उत्थापयितुं आरब्धाः सन्ति। सः रविशास्त्री इत्यस्य अनन्तरं एतत् महत्त्वपूर्णं पदं धारितवान् आसीत् । भारतीयक्रिकेट्-प्रेमिणः तस्मात् महती आशाः सन्ति, परन्तु टी-२० विश्वकप-२०२२ इत्यस्मिन् पराजयानन्तरं तस्य विषये अपि प्रश्नाः उत्थापिताः सन्ति ।
बीसीसीआई समीक्षां करिष्यति!
अधुना बीसीसीआइ-संस्था राहुलद्रविडस्य प्रशिक्षकत्वेन प्रदर्शनस्य समीक्षां कर्तुं सज्जा अस्ति । परन्तु बोर्डः आस्ट्रेलियाविरुद्धं आगामिश्रृङ्खलापर्यन्तं प्रतीक्षते। तस्याः श्रृङ्खलायाः अनन्तरं द्रविडस्य प्रदर्शनस्य विषये अवश्यमेव विचारः भविष्यति।