रक्षामन्त्री राजनाथसिंहः अन्तर्राष्ट्रीयसमुदायं साइबर-आक्रमणानि, सूचनायुद्धानि च इत्यादीनां गम्भीराणां उदयमानानाम् खतराणां निवारणाय समन्वितप्रयत्नाः कर्तुं आह्वानं कृतवान्। अत्र राष्ट्रियरक्षामहाविद्यालयस्य (एनडीसी) पाठ्यक्रमस्य दीक्षांतसमारोहे सशस्त्रसेनानां, सिविलसेवानां तथा च मित्रराष्ट्रानां अधिकारिणः सम्बोधयन् सिंहमहोदयः एतदपि बोधयति यत् सूचनायुद्धेन देशस्य राजनैतिकस्थिरतायाः खतरा भवति। सः अवदत् यत् सर्वकारस्य सम्पूर्णं ध्यानं राष्ट्रियसुरक्षायां वर्तते, देशस्य पूर्णक्षमता तदा एव सदुपयोगं कर्तुं शक्यते यदा तस्य हितस्य रक्षणं भवति। सभ्यतायाः समृद्ध्यै, समृद्ध्यै च सुरक्षा अनिवार्या अस्ति ।
आन्तरिकबाह्यसुरक्षायोः संकुचितस्य अन्तरस्य उल्लेखं कुर्वन् श्रीसिंहः अवदत् यत् परिवर्तनशीलसमयेन सह धमकीनां नूतनाः आयामाः योजिताः भवन्ति, येषां वर्गीकरणं कठिनम् अस्ति। सः आतङ्कवादः, यः प्रायः आन्तरिकसुरक्षायाः विषयः भवति, सः अधुना बाह्यसुरक्षावर्गे वर्गीकृतः इति बोधयति स्म, यतः तत् प्रसारयन्तः संस्थाः देशात् बहिः प्रशिक्षिताः, वित्तपोषणं, शस्त्राणि च आपूर्तिं कुर्वन्ति
साइबर-आक्रमणानां विषये सः अवदत् यत् ऊर्जा, परिवहनं, सार्वजनिकक्षेत्रस्य सेवाः, दूरसञ्चारः, महत्त्वपूर्णाः विनिर्माण-उद्योगाः, परस्परं सम्बद्धाः वित्तीय-व्यवस्थाः च एतादृशानां खतराणां कृते दुर्बलाः सन्ति। सः अवदत् यत् सूचनायुद्धेन देशस्य राजनैतिकस्थिरतां संकटग्रस्तं भवितुम् अर्हति। सः अवदत् यत् सामाजिकमाध्यमानां अन्येषां च ऑनलाइनसामग्रीजननमञ्चानां संगठितप्रयोगेन जनमतं दृष्टिकोणं च व्यावहारिकं भवति।
रक्षामन्त्री अवदत् यत्, “रूस-युक्रेनयोः मध्ये प्रचलति संघर्षे सूचनायुद्धस्य प्रसारः सर्वाधिकं स्पष्टः आसीत् । सम्पूर्णे संघर्षे सामाजिकमाध्यमाः युद्धस्य विषये प्रतिस्पर्धात्मकानि आख्यानानि प्रसारयितुं स्वशर्तैः च द्वन्द्वस्य चित्रणं कर्तुं उभयपक्षस्य युद्धक्षेत्ररूपेण कार्यं कृतवन्तः आख्यानानां आकारस्य रणनीतिरूपेण अभियानं युद्धकाले कथमपि नवीनं नास्ति, परन्तु प्राथमिकवितरणमार्गरूपेण सामाजिकमाध्यमेषु गमनात् तस्य व्याप्तिः तीव्रगत्या विस्तारिता अस्ति” इति
सुरक्षां यथार्थतया सामूहिक आवश्यकता इति वर्णयन् श्रीसिंहः तस्य कृते वैश्विकव्यवस्थायाः वकालतम् अकरोत् । “राष्ट्रीयसुरक्षा शून्यराशक्रीडारूपेण न व्यवहर्तव्या। सर्वेषां कृते अनुकूलानि परिस्थितयः निर्मातुं अस्माभिः प्रयत्नः करणीयः। संकीर्णस्वार्थेन अस्माभिः मार्गदर्शनं न कर्तव्यं यत् दीर्घकालं यावत् न लाभप्रदम्। अस्माभिः प्रबुद्धस्वार्थेन मार्गदर्शनं कर्तव्यं यत् स्थायित्वं संकटप्रतिरोधी च भवति” इति । रक्षामन्त्री अवदत् यत् संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः इत्यादयः बहवः बहुपक्षीयसङ्गठनानि सुरक्षाक्षेत्रे कार्यं कुर्वन्ति, परन्तु सर्वेषां सामान्यहितस्य, सुरक्षायाः च स्तरं यावत् उन्नतीकरणं आवश्यकम्।
“सशक्तस्य समृद्धस्य च भारतस्य निर्माणं अन्येषां मूल्येन न आगमिष्यति, अपितु अन्यदेशानां पूर्णक्षमताम् अवगन्तुं साहाय्यं कर्तुं वयं विश्वसामः” इति सः अवदत्। भारतं विश्वव्यवस्थां न विश्वसिति यत्र केचन देशाः स्वं अन्येभ्यः श्रेष्ठं मन्यन्ते । अस्माकं कार्याणि मानवीयसमानतायाः, गौरवस्य च सारेन निर्देशितानि सन्ति, यत् तस्य प्राचीन-आचारस्य, दृढ-नैतिक-आधारस्य च भागः अस्ति । अनैतिकः नैतिकः वा भवितुं वास्तविकं राजनैतिकं पिप्पलीपत्रं न भवेत्।
अपितु सर्वेषां सभ्यराष्ट्रानां वैधरणनीतिकावश्यकतानां अवगमने, सम्माने च आधारितं सामरिकनीतिशास्त्रस्य परिधिमध्ये राष्ट्राणां प्रबुद्धस्वार्थस्य प्रचारः कर्तुं शक्यते अत एव यदा वयं केनचित् राष्ट्रेण सह साझेदारी कुर्मः तदा सार्वभौमसमतायाः, परस्परसम्मानस्य च आधारेण भवति । यदा वयं परस्परं आर्थिकवृद्धिं प्रति कार्यं कुर्मः तदा भारते सम्बन्धनिर्माणं स्वाभाविकतया एव भवति” इति ।