
– जगदीश डाभी
मुम्बई । मुम्बईनगरस्य धारावी-नगरं कोटिभ्यः अधिकाः जनाः निवसन्ति । एमएक्स प्लेयरस्य नूतना जालश्रृङ्खला ‘धारावी बैंक’ देशस्य वित्तीयराजधानीयां निहितस्य चक्रव्यूहरूपस्य गलीभ्यः शक्तियुक्ता कथां कथयति। ठलैवः एतेषां वीथीनां राजा, तस्य शासनम् अत्र धावति। ३० सहस्रकोटिरूप्यकाणां एतादृशं साम्राज्यं, यस्य पुरतः मुम्बई आरक्षक: अपि असहायः अस्ति ।
सुनील् शेट्टी अस्याः जालश्रृङ्खलायाः सह OTT-पदार्पणं करोति । सः थलाइवन इत्यस्य – श्रृङ्खलायां ‘धारावी बैंक’ इत्यस्य किङ्गपिन इत्यस्य चरित्रे दृश्यते । यत्र मुम्बई आरक्षकस्य जेसीपी जयन्तगावस्करः अपि थलाइवनस्य सम्मुखीकरणाय शिला इव स्थितः अस्ति। विवेकः श्रृङ्खलायां एतां भूमिकां निर्वहति । विज्ञापन पुटकं वयं धारावी-नगरस्य वीथिषु अन्तः एकं दृष्टिपातं कर्तुं अवसरं प्राप्नुमः ।
धारावीनगरस्य ३०,००० वीथिषु निगूढं ३०,००० कोटिरूप्यकाणां साम्राज्यं जेसीपी जयन्तगावस्करस्य मूलतः उत्थापनं कर्तव्यम् अस्ति। परिवारेण, सम्मानेन, बलेन च, अस्मिन् वर्चस्वयुद्धे को विजयी भविष्यति, तत् जालश्रृङ्खलायाः विमोचनानन्तरं एव ज्ञास्यति । अस्य श्रृङ्खलायाः निर्देशकः समितकक्कड:, तथा च Zee-Studios द्वारा निर्मितः, श्रृङ्खलायां सोनाली कुलकर्णी, ल्यूक केनी, फ्रेडी दारुवाला, शान्तिप्रिया, संतोष जुवेकर:, नागेश भोंसले, सिद्धार्थ मेनन्:, हितेश भोजराजः, समीक्षा बटनगरः, रोहित पाठकः, जयवंतः सन्ति मुख्यभूमिकासु अपि ।
एतदतिरिक्तं चिन्मय मण्डलेकर, भावनाराव, श्रुति श्रीवास्तव, संध्या शेट्टी, पवित्र सरकार, वामसी कृष्णा इत्यादयः अपि महत्त्वपूर्णाः भूमिकाः सन्ति । अस्मिन् मासे नवम्बर्-मासस्य १९ -दिनाङ्कात् आरभ्य श्रृङ्खलायाः सर्वे प्रकरणाः MX Player इत्यत्र प्रसारिताः भविष्यन्ति।