यदा एलोन् मस्कः कम्पनीयाः बागडोरं स्वीकृतवान् तदा आरभ्य ट्विट्टर्-कर्मचारिणां दुर्दिनानि न्यूनानि न भवन्ति इति दृश्यते । अधुना एलोन् मस्क् इत्यनेन एतादृशाः केचन फरमानाः निर्गताः, येन आगामिषु दिनेषु ट्विट्टर्-कर्मचारिणां समस्याः वर्धयितुं शक्नुवन्ति। ४४ अरब डॉलरं दत्त्वा कम्पनीं क्रीत्वा ट्विट्टर्-कर्मचारिभ्यः प्रथमे सम्बोधने एलोन् मस्कः फर्मस्य दिवालियापनस्य आशङ्कां प्रकटितवान् अस्ति । सः अवदत् यत् लाभप्रदस्थाने भवितुं सप्ताहे ८० घण्टाः कार्यं कर्तव्यम्। एतदतिरिक्तं कार्यालये निःशुल्कभोजनम् इत्यादीनि सुविधानि अपि निरस्तानि भविष्यन्ति। एतत् एव न, कोरोनाकालस्य गृहात् कार्यम् इत्यादि सुविधा अपि तत्कालं प्रभावेण निरस्तं कृतम् अस्ति।
एलोन् मस्कः कथयति यत् यः कोपि पदं न आगच्छति, सः राजीनामा दत्तवान् इति कल्प्यते। एलोन् मस्कः स्वसम्बोधने अवदत् यत् यदि कम्पनी अधिकं नगदं संग्रहीतुं न शक्नोति तर्हि दिवालियापनस्य अपि जोखिमः भवितुम् अर्हति। एलोन् मस्क् इत्यनेन ट्विट्टर् इत्यस्य बागडोरं स्वीकृत्य मासद्वये एव बहवः बृहत् निर्णयाः कृताः । सः अर्धाधिकं कार्यबलं परित्यक्तवान् अस्ति । भारते अपि ट्विट्टर् इण्डिया इत्यस्य ९०% कर्मचारिणः निष्कासिताः सन्ति । एतेषु जनासु ट्विटर-सीईओ पराग-अग्रवालः अपि समाविष्टः अस्ति । अन्येभ्यः उत्कृष्टकर्मचारिभ्यः कार्यालयम् आगत्य कार्यं कर्तुं सः सल्लाहं दत्तवान् अस्ति।
पूरे मामले की जानकारी रखने वाले एक शख्स ने कहा कि एलन मस्क ने कर्मचारियों से कहा कि यदि आप ऑफिस नहीं आते हैं तो आपका इस्तीफा स्वीकार कर लिया जाएगा। यही नहीं लोगों को नौकरी से हटाए जाने के सवाल पर एलन मस्क ने कहा कि हमें और मजबूत होना होगा। मस्क ने कहा कि हमें इस संकट से निपटने के लिए तत्काल 8 डॉलर सबस्क्रिप्शन फीस वाले प्लान पर आगे जाना होगा। जानकार मानते हैं कि कर्मचारियों से ज्यादा काम लेने और उन्हें प्रेरित करने के लिए उनकी ओर से आर्थिक संकट वाली बात कही गई है। वह यह संदेश देना चाहते हैं कि यदि लोगों ने गंभीरता के साथ काम नहीं किया तो फिर ट्विटर मुश्किल हालातों में होगा।