केरलसर्वकारेण राज्यपालः आरिफमोहम्मदखानः केरलकलामण्डलमगणीयविश्वविद्यालयस्य कुलपतिपदात् निष्कासितः। केरलस्य वर्तमानस्य एलडीएफ-सर्वकारेण गुरुवासरे केरल-कलामण्डलम-विश्वविद्यालयस्य नियमेषु संशोधनं कृतम्। यथा राज्यपालः कुलपतिपदात् निष्कासितः भवितुम् अर्हति। एतेन सह अधुना कलासंस्कृतेः क्षेत्रेण सह सम्बद्धः बृहत् व्यक्तिः अस्मिन् पदस्थाने नियुक्तः भविष्यति। अधुना यावत् एतत् पदं राज्यस्य राज्यपालस्य समीपे एव आसीत् । केरलसर्वकारेण उक्तं आसीत् यत् राज्यपालः आरिफमोहम्मदखानः राज्यस्य विश्वविद्यालयानाम् शीर्षपदं न इच्छति।
पुनः केरलसर्वकारस्य राज्यपालस्य च मध्ये विवादः
राज्यस्य विश्वविद्यालयानाम् उपकुलपतिनां नियुक्तेः विषये राज्यपालेन आरिफखानेन सह सर्वकारस्य विवादस्य अनन्तरं केरलसर्वकारस्य एषः निर्णयः अभवत्। विजयसर्वकारस्य एषः निर्णयः नूतनविवादं जनयितुं शक्नोति। विश्वविद्यालये कुलपतिनियुक्तिविषये पूर्वमेव विवादः अस्ति। राज्यपालस्य राज्यसर्वकारस्य च मध्ये तनावः अद्यापि वर्तते। ततः पूर्वं केरलस्य उच्चशिक्षामन्त्री आर बिन्दुः उक्तवान् यत् यदि राज्यपालः आरिफ मोहम्मदखानः राज्यविश्वविद्यालयानाम् कुलपतिपदात् निष्कासयितुं अध्यादेशे हस्ताक्षरं कर्तुं सज्जः नास्ति तर्हि राज्यसर्वकारः आगामिमासे विधानसभासत्रं आहूय विधेयकं आनयिष्यति।
केरलराज्ये राज्यसर्वकारस्य विरुद्धं राज्यपालयुद्धस्य कारणं यः विवादः अभवत् सः तदा आरब्धः यदा आरिफ मोहम्मदखानः केरलस्य नवविश्वविद्यालयानाम् कुलपतिभ्यः राजीनामा दातुं निर्देशं दत्तवान्। केरलस्य राज्यपालः सर्वोच्चन्यायालयस्य निर्णयस्य आधाररूपेण ९ विश्वविद्यालयानाम् कुलपतिनां राजीनामानिर्देशं कृतवान्। सर्वोच्चन्यायालयेन यूजीसी-मान्यतानां उल्लङ्घनस्य उल्लेखं कृत्वा एपीजे अब्दुलकलाम-तकनीकीविश्वविद्यालयस्य कुलपतिस्य नियुक्तिः रद्दीकृता आसीत् ।