
टीवी-अभिनेत्री डेबिना बनर्जी २०२२ तमस्य वर्षस्य एप्रिल-मासे एकां पुत्रीं जनयति स्म । सः तस्याः नाम लियाना इति कृतवान् । मासद्वय-त्रयानन्तरं सः व्यजनानाम् कृते स्वपुत्र्याः एकं दर्शनं दर्शितवान् । पुनः गर्भवती इति च उक्तम् । अधुना च तान् उद्धारयितुं समयः अस्ति।
टीवी-अभिनेत्री देबीना बनर्जी स्वस्य द्वितीयगर्भस्य विषये चर्चायां आसीत् । तस्मिन् एव वर्षे सा IVF मार्गेण माता अभवत् । २०२२ तमस्य वर्षस्य एप्रिल-मासस्य ३ दिनाङ्के सा पुत्रीं जनयति स्म । पश्चात् तस्य नाम परिवर्तनं जातम् । ते बालिकायाः नाम लियाना इति कृतवन्तः इति विश्वासः अस्ति । तथापि तस्य दृष्टिः द्वयोः-त्रयोः मासयोः अनन्तरं प्रादुर्भूतवती । तत् दृष्ट्वा सर्वे प्रसन्नाः अभवन् । तदनन्तरं सा स्वस्य द्वितीयगर्भस्य विषये सूचितवती । तथापि सामान्यम् आसीत् । अर्थात् सः तस्याः IVF चिकित्सां न दत्तवान्। साधु, इदानीं ते प्रसवं कुर्वन्ति। पति गुरमीत चौधरी ने दी शुभ समाचार।
गुरमीतचौधरी इत्यनेन इन्स्टाग्राम-हन्डल-मध्ये देबिना-बोनर्जी-इत्यनेन सह एकं मनोहरं फोटो साझां कृतम् अस्ति, यस्मिन् लिखितम् अस्ति यत् पुत्रीयाः जन्म अभवत्। तस्मिन् एव काले कैप्शनमध्ये सः अवदत् – अस्माकं कन्यायाः अस्मिन् जगति स्वागतम् अस्ति। यथा वयं पुनः मातापितरौ अभवम। अस्मिन् समये भवतः गोपनीयतां अपेक्षयामः। यतः अस्माकं शिशुः शीघ्रमेव जगति आगतः। भवतः प्रेम आशीर्वादस्य च वर्षणं कुर्वन्तु।
द्वितीयगर्भस्य कृते जनाः भृशं ताडयन्ति स्म
द्वितीयगर्भस्य वार्ताम् उक्त्वा अभिनेत्र्याः बहु श्रोतव्यम् आसीत् इति वदामः। जनाः तं भृशं ट्रोल् कृतवन्तः। यद्यपि देबिना सर्वेभ्यः उत्तमं उत्तरं दत्तवती आसीत्। जनाः अवदन् यत् द्वितीयबालकात् पूर्वं लियाना इत्यस्मै समयः दातव्यः आसीत्, एकवर्षं प्रतीक्षितव्यम् आसीत्। अस्मिन् विषये अभिनेत्री उक्तवती आसीत् यत् यदा जनाः द्विजाः भवन्ति तदा किं कुर्वन्ति इति। अधुना तस्य गर्भपातः कर्तव्यः ?