ज्ञानवापी मस्जिदप्रकरणस्य विषये शुक्रवासरे सर्वोच्चन्यायालये, उच्चन्यायालये, जिलान्यायालये च पृथक् पृथक् प्रकरणानाम् श्रवणं कृतम्। तस्मिन् एव काले सर्वोच्चन्यायालयेन विषयस्य श्रवणं कुर्वन् अग्रे आदेशपर्यन्तं शिवलिंगस्य संरक्षणस्य आदेशः दत्तः अस्ति। मुख्यन्यायाधीशः डी.वाई.चन्द्रचूडस्य न्यायाधीशस्य सूर्यकान्तस्य, पी.एस.नरसिंहस्य च पीठेन ज्ञानवापीविवादे प्रवेशानां सर्वेषां मुकदमानां समेकनार्थं वाराणसीजिल्लान्यायाधीशस्य समक्षं हिन्दुपक्षेभ्यः आवेदनं कर्तुं अनुमतिः दत्ता।
एतेन सह सर्वेक्षणायुक्तस्य नियुक्तेः विषये इलाहाबाद उच्चन्यायालयस्य आदेशं चुनौतीं दत्त्वा अञ्जुमान इन्तेजमिया मस्जिदस्य प्रबन्धनसमित्या दाखिलस्य अपीलस्य विषये हिन्दुपक्षेभ्यः अपि हिन्दूपक्षेभ्यः निर्देशः दत्तः।
उल्लेखनीयं यत् मे-मासस्य १७ दिनाङ्के सर्वोच्चन्यायालयेन अन्तरिम-आदेशेन तस्य क्षेत्रस्य रक्षणं कृत्वा मुसलमानानां कृते प्रार्थनायाः प्रवेशः प्रदातुं निर्देशः दत्तः अद्य वाराणसी-ज्ञानवापी-प्रकरणस्य महत्त्वपूर्णः दिवसः आसीत् । ज्ञानवापी विषये श्रुत्वा सर्वोच्चन्यायालयेन अग्रे आदेशपर्यन्तं शिवलिंगस्य रक्षणं निरन्तरं कर्तुं आदेशः दत्तः अस्ति। न्यायालयेन उक्तं यत् शिवलिंगं कोऽपि न स्पृशति।
२० मे दिनाङ्के ज्ञानवापी-मस्जिदस्य विषये हिन्दुभक्तैः दाखिलं सिविल-मुकदमेन (वरिष्ठ-विभागः) वाराणसी-नगरस्य जिलान्यायाधीशं प्रति शीर्षन्यायालयेन स्थानान्तरितम् आसीत्, यत् तस्य विषयस्य “जटिलतां” “संवेदनशीलतां” च दृष्ट्वा