केन्द्रीयवित्तमन्त्री निर्मला सीतारमणः अद्य उक्तवान् यत् भारतं अद्यैव ब्रिटेनं पश्चाद् विश्वस्य पञ्चमं बृहत्तमं आर्थिकमहाशक्तिं जातम्, वैश्विक आर्थिकचुनौत्यस्य अभावेऽपि आगामिषु १० तः १५ वर्षेषु विश्वस्य तृतीया आर्थिकमहाशक्तिं सम्मिलितं भविष्यति।
श्रीमती सीतारमणः अत्र भारत-अमेरिका-व्यापार-आर्थिक-अवसर-विषये सत्रं सम्बोधयन्ती एव उक्तवती। भारत-अमेरिका-आर्थिक-वित्तीय-सहकार-विषये ९-समागमस्य पार्श्वे अमेरिकी-वित्तमन्त्री डॉ. जेनेट् येलेन्-नेतृत्वेन प्रतिनिधिमण्डलं सम्बोधयन् सः अवदत् यत्, द्वयोः देशयोः सम्बन्धः अधुना वैश्विक-रणनीतिक-साझेदारी-रूपेण परिणतः अस्ति। तयोः मध्ये बहुस्तरीयः सहकार्यः अस्ति । परस्परं मतभेदं त्यक्त्वा द्वयोः देशयोः सहकार्यं प्रेरयति, यस्य आधारेण द्वयोः देशयोः व्यापारः २०२१ तमे वर्षे १०० अरब डॉलरस्य सीमां पारितवान् अस्ति।
भारतस्य विकासस्य प्रमुखपक्षेषु उल्लेखं कुर्वन्ती सीतारमणः अवदत् यत् इदानीं ते भारत-अमेरिका-योः आर्थिकसहकार्यं अधिकं सुदृढं कुर्वन्ति। अन्तर्राष्ट्रीयमुद्राकोषस्य वैश्विक आर्थिकदृष्टिकोणस्य प्रतिवेदनस्य उल्लेखं कृत्वा सः अवदत् यत् वैश्विक आर्थिकचुनौत्यं अद्यापि वर्तते, तस्मात् भारतीय अर्थव्यवस्था तेभ्यः पलायितुं न शक्नोति। परन्तु भारतं सामान्यदक्षिणपश्चिममानसूनस्य, सरकारीनिवेशस्य, सुदृढनिगमस्थितेः, उपभोक्तृव्यापारस्य च भावनानां दृढीकरणस्य, महामारीजोखिमानां न्यूनीकरणस्य च पृष्ठे वृद्धिप्रक्षेपवक्रतायाः प्रगतिम् करोति।
सः अवदत् यत् भारतं विश्वस्य द्रुततरं वर्धमानं अर्थव्यवस्थां रूपेण उद्भूतम् अस्ति। अधुना एव ब्रिटेनदेशः भारतेन पञ्चम-आर्थिक-महाशक्तिरूपेण पृष्ठतः धकेलितः अस्ति, आगामिषु १० तः १५ वर्षेषु विश्वस्य त्रयाणां प्रमुखानां महाशक्तीनां मध्ये भवितुं प्रक्षेपणं कृतम् अस्ति।