
-६००-६०० एकरपरिमितस्य ४ उद्यानानि निर्मिताः भविष्यन्ति
वैश्विकनिवेशकशिखरसम्मेलनात् पूर्वमपि उद्योगः एमपी-नगरे फार्माक्षेत्रे निवेशं कर्तुं सज्जः अभवत् । मुम्बईनगरे एकदिवसीयचर्चायां फार्माकम्पनयः ३५०० कोटिरूप्यकाणां निवेशस्य आश्वासनं दत्तवन्तः। एतेन सह टाटा, रिलायन्स् इत्यादयः समूहाः अपि एम.पी. मुख्यमन्त्री शिवराजसिंहचौहानः अपि घोषितवान् यत् एमपी-नगरे ६००-६०० एकरपरिमितस्य चत्वारि फार्मापार्काः स्थापिताः भविष्यन्ति, येषु ३०-३० कम्पनयः स्वव्यापारं कर्तुं शक्नुवन्ति।
सीएम रिलायन्स् इण्डस्ट्रीजस्य निदेशकम् अनन्त अम्बानी इत्यनेन सह मिलितुं अपि प्रस्तावः आसीत्, परन्तु तस्य विदेशे भवितुं कारणात् समूहस्य धनराजनाथवानी इत्यस्य साक्षात्कारः अभवत् । अस्मिन् काले मध्यप्रदेश: मध्ये 5जी सेवायाः विषये चर्चा अभवत् । चर्चां कृत्वा सीएम इत्यनेन उक्तं यत् अस्मिन् मासे उज्जैनस्य श्री महाकाल लोकतः 5जी सेवा आरभ्यते। इन्दौर-भोपालस्य अतिरिक्तं अन्येषु धार्मिकस्थानेषु आध्यात्मिकमहत्त्वयुक्तेषु स्थानेषु च शीघ्रमेव एषा सेवा उपलब्धा भविष्यति। मुख्यमन्त्री गुरुवासरे मुम्बईनगरे निवेशकैः सह भाषितवान्।
जनवरीमासे इन्दौरनगरे आयोजितस्य वैश्विकनिवेशकशिखरसम्मेलनस्य कृते निवेशकान् आमन्त्रितवान्। सीएम इत्यस्य मते खजुराहो-भेडाघाटयोः अपि ५जी-सेवायाः निःशुल्क-वाई-फाई-क्षेत्राणि स्थापितानि भविष्यन्ति । रिलायन्स् ग्रुप् एमपी इत्यस्मिन् अनेकक्षेत्रेषु कार्यं कुर्वन् अस्ति। कम्पनीयाः व्यापारस्य अपि महती विस्तारः अभवत् । एम.पी. अतिरिक्तविद्युत् अस्ति । ३० दिवसेषु स्वव्यापारस्य आरम्भस्य उदारनीतिः, कुशलः मानवसंसाधनः, औद्योगिकशान्तिः, उत्तमः कानूनव्यवस्था च अस्ति।
मध्यप्रदेश: इत्यस्मिन् एकः विण्डो सिस्टम् अस्ति । अत्र ११ तः १२ यावत् जलवायुक्षेत्राणि सन्ति । कोऽपि व्यापारः कर्तुं शक्यते। सीएम निवेशकैः सह एकैकं साक्षात्कारमपि कृतवान् । एतेषु महेन्द्र एण्ड् महिन्द्रा, हिन्दुस्तान यूनिलीवर, बीपीसीएल, केमेरिक्स् बायोटेक्, सिम्बियोटेक् फार्मा लैब्स्, गुफिक् बायोसाइन्सेस्, पिरामल ग्रुप् च सन्ति । प्रारम्भे मुख्यमन्त्री ताजराष्ट्रपतिस्थाने “मध्यप्रदेशे निवेशस्य अवसराः” इति कार्यक्रमस्य आरम्भं कृतवान् । इस दौरान औद्योगिक नीति एवं निवेश संवर्धन मंत्री राजवर्धन सिंह दत्तीगांव उपस्थित रहे। अस्मिन् अवसरे सीएम इत्यनेन घण्टां वादयित्वा इन्दौरस्य इन्फोबीन्स् आईटी कम्पनीं बीएसई इत्यत्र सूचीकृतम्।
एतेषां उद्योगानां प्रतिनिधिः आगतवान्
दक्षिणकोरिया, सिङ्गापुर, मलेशिया, थाईलैण्ड्, नेदरलैण्ड्, बाङ्गलादेशयोः महावाणिज्यदूतावासाः आगताः । जापान, कनाडा, ताइवानदेशेभ्यः प्रतिनिधिः उपस्थिताः आसन् । महिन्द्रा एण्ड महिन्द्रा, हिन्दुस्तान यूनिलीवर, रिलायन्स इण्डस्ट्रीज, यूएस फार्मा, केमेरिक्स लाइफ साइंसेज, एनक्यूब एथिकल फार्मा, गुफिक बायोसाइंसेज एवं पिरामल ग्रुप प्रतिनिधिः उपस्थिताः आसन्।
सीएम शिवराज: उक्तवान् यत् – २०२६ तमे वर्षे ५५० अरब डॉलरस्य अर्थव्यवस्थां भवितुं सज्जः
मुख्यमन्त्री निवेशकान् अवदत्, यदि अहं भवद्भिः मध्ये आगतः, तर्हि अहं मुख्यमन्त्री इति किमपि संस्कारं कर्तुं न आगतः, तर्हि मया एकवारं निवेशकशिखरसम्मेलनं कर्तव्यम्। अहं ठोस रणनीतिं कल्पितवान्। प्रधानमन्त्री नरेन्द्रमोदी कोविडकाले उक्तवान् आसीत्, आपदां अवसरे परिणमयन्तु। स्वावलम्बी मध्यप्रदेशस्य कृते वयं मार्गचित्रं सज्जीकृतवन्तः। अस्य क्षेत्राणि सन्ति आधारभूतसंरचना, स्वास्थ्यं, शिक्षा, सुशासनं, अर्थव्यवस्था, रोजगारः च । मध्यप्रदेशः २०२६ तमे वर्षे ५५० अरब डॉलरस्य अर्थव्यवस्थां कृत्वा देशस्य अर्थव्यवस्थायां योगदानं दास्यति ।
उल्लेखनीयम् यत् मुख्यमन्त्री टाटासमूहस्य स्वामिनं रतनटाटां अपि मिलितवान् । सः तान् इन्दौरे आयोजयितुं वैश्विकनिवेशकशिखरसम्मेलने भागं ग्रहीतुं आमन्त्रितवान्। सीएम तान् एमपी-मध्ये निवेशस्य उत्तम-अनुकूल-संभावनानां विषये अवदत्। रतन टाटा अपि सांसदस्य प्रशंसाम् अकरोत्।