
-भविष्यति च’ इति UNHRC मध्ये पाकिस्तानस्य कृते भारतस्य उपयुक्तं उत्तरम्।
भारतेन पुनः संयुक्तराष्ट्रसङ्घस्य मानवअधिकारपरिषदे (UNHR) पाकिस्तानं स्तब्धं कृत्वा तस्य ‘कश्मीररागः’ पार्श्वतः पश्यितुं बाध्यः अभवत् । परिषदे भारतपक्षं प्रस्तुत्य तुषारमेहता सदस्यदेशानां सम्मुखे प्रतिपादितवान् यत् सीमापार-आतङ्कवादात् भारतस्य नित्यं आव्हानं भवति चेदपि अद्य जम्मू-कश्मीरे सुरक्षास्थितौ बहु सुधारः अभवत्। तत्र जम्मू-कश्मीरस्य सन्दर्भे “मानवाधिकारस्य स्थितिः” इति विषये परिषदे भ्रमं जनयितुं पाकिस्तानस्य दुष्टतायाः सः उपयुक्तं उत्तरं दत्तवान्।
उल्लेखनीयं यत् संयुक्तराष्ट्रसङ्घस्य मानवाधिकारपरिषदः एषा सभा नवम्बरमासस्य ७-१८ दिनाङ्कपर्यन्तं भवितुं गच्छति। अस्मिन् कालमेव समये समीक्षाकार्यसमूहस्य ४१तमं सत्रं मिलितम्। अस्मिन् एव सत्रे स्ववक्तव्यं स्थापयन् भारतस्य महासॉलिसिटर तुषारमेहता जम्मू-कश्मीरस्य क्रोधं जनयन्तं पाकिस्तानं लक्ष्यं कृत्वा अवदत् यत् सम्पूर्णः जम्मू-कश्मीर-लद्दाख-देशः सर्वदा अभिन्नः अविभाज्यः च भागः अस्ति भारतं च सर्वदा आसीत् । सः अपि अवदत् यत् २०१९ तमे वर्षे यत् संवैधानिकपरिवर्तनं जातम् तदनन्तरं क्षेत्रस्य जनाः देशस्य अन्येषां भागानां इव स्वस्य पूर्णक्षमताम् उपयोक्तुं समर्थाः सन्ति।
भारतस्य सॉलिसिटर जनरल् मेहता इत्यनेन एतादृशं वक्तव्यं दातुं पूर्वं पाकिस्तानप्रतिनिधिना समीक्षाप्रक्रियायां स्वस्य टिप्पण्याः मध्यं जम्मू-कश्मीरस्य विषयं तापयितुं अनावश्यकरूपेण प्रयत्नः कृतः आसीत् २०१९ तमस्य वर्षस्य अगस्तमासे जम्मू-कश्मीरे स्थितिं विपर्ययितुं स्वतन्त्रपर्यवेक्षकाणां प्रवेशः इत्यादयः षट् “दुष्टाः” सल्लाहाः दत्ताः आसन्, तत्र भारतसर्वकारेण कृतानां सकारात्मकपरिवर्तनानां आलोचनां कृत्वा अस्मिन् विषये दृढं उत्तरं दत्त्वा मेहता उपर्युक्तानि वचनानि उक्तवती आसीत् ।
अस्मिन् यूपीआर-समागमे मेहता भारतीयप्रतिनिधिमण्डलस्य नेतृत्वं करोति। भारतपक्षं स्वीकृत्य सः अवदत् यत् भारतं सीमापारतः आतङ्कवादस्य जोखिमे एव वर्तते। परन्तु एतादृशे परिस्थितौ अपि अगस्त २०१९ तः जम्मू-कश्मीरस्य सुरक्षास्थितौ बहु सुधारः अभवत् । उल्लेखनीयं यत् २०१९ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के जम्मू-कश्मीरे संविधानस्य अनुच्छेदस्य ३७० निरस्तं कृत्वा तत्र अद्यापि पृथक्तावादं वर्धमानस्य जम्मू-कश्मीरस्य विशेषस्थितिः निरस्तः अभवत् । अपि च भारतसर्वकारेण राज्यं केन्द्रप्रदेशद्वये विभक्तम् ।
भारतस्य सॉलिसिटर जनरल् आधिकारिकवक्तव्ये उक्तवान् यत् भारतसर्वकारेण जम्मू-कश्मीरस्य सर्वतोमुखविकासाय अनेकानि पदानि कृतानि। एतेषु तृणमूलेषु लोकतन्त्रस्य पुनर्स्थापनं, सुशासनं, उत्तमः आधारभूतसंरचनाविकासः, पर्यटनं, व्यापारः च सन्ति । मेहता सांख्यिकीसाहाय्येन अवदत् यत् अस्मिन् वर्षे एतावता जम्मू-कश्मीरे १.६ कोटिभ्यः अधिकाः पर्यटकाः आगताः। एतावन्तः पर्यटकाः पूर्वं कदापि न आगताः आसन् ।
मेहता तथ्यस्य विषये उक्तवान्। तथ्याङ्केषु प्रदत्तं यत् क्षेत्रे जनहिताय अष्टशताधिकानां प्रगतिशीलकेन्द्रीयकानूनानां विस्तारेण जम्मू-कश्मीर-लद्दाख-देशयोः सर्वेषां निवासिनः उत्तमाः अवसराः सुनिश्चिताः अभवन् ते केन्द्रीयकायदानानि दुर्बलवर्गस्य कल्याणाय, निःशुल्क-अनिवार्य-शिक्षायाः अधिकाराय, अभेदभाव-कायदेन, घरेलुहिंसायाः रक्षणाय, महिलानां सशक्तिकरणाय च कार्यं कृतवन्तः