अभिनेत्री कङ्गना रणौतस्य वक्तव्यानां कृते प्रायः वार्तायां भवति। तस्य सामाजिकमाध्यमेषु पोस्ट्-पत्राणि सर्वदा शीर्षकपत्रेषु भवन्ति । अधुना कङ्गना इत्यनेन इन्स्टाग्रामस्य तुलना ट्विट्टर् इत्यनेन सह कृता अस्ति। ततः पूर्वं कङ्गना रणौतः अद्यैव ट्विट्टर् इत्यस्य ‘बेस्ट् सोशल मीडिया प्लेटफॉर्म’ इति उक्तवती ।
अभिनेत्री कङ्गना रणौतः प्रायः स्वस्य वचनस्य कारणेन चर्चायां एव तिष्ठति । तस्य वचनं तस्य प्रशंसकानां रोचते, परन्तु कस्मिन् अपि विषये अतिशयेन वक्तुं कस्यचित् भावनायाः महती हानिः भवति । कङ्गना रणौट् पुनः एकवारं नूतनविषये स्वमतं प्रकटितवती अस्ति तथा च अस्मिन् समये सा ट्विट्टर् इत्यस्य नीलटिकं लक्ष्यं कृतवती अस्ति। कङ्गना इन्स्टाग्रामस्य तुलनां ट्विट्टर् इत्यनेन सह कुर्वती दृश्यते। ट्विट्टर् इत्यस्मै ‘बौद्धिकरूपेण, वैचारिकरूपेण चालितं’ इति उक्तस्य दिवसेभ्यः अनन्तरं अभिनेत्री कथयति यत् ‘मूकः इन्स्टाग्रामः केवलं चित्राणां विषये एव अस्ति’ इति।
कङ्गना इन्स्टा इत्यत्र क्रोधं बहिः कृतवती
कङ्गना रणौतः अद्यैव ट्विट्टर् ‘बेस्ट सोशल मीडिया प्लेटफॉर्म’ इति उक्तवान्, तत् ‘बौद्धिकरूपेण, वैचारिकरूपेण च चालितम्’ इति च अवदत्। इदानीं कतिपयेभ्यः दिनेभ्यः अनन्तरं कङ्गना रणौतः इन्स्टाग्रामं ‘मूक’ इति उक्तवती, सामाजिकमाध्यममञ्चः केवलं ‘चित्रविषये’ इति अवदत्। कङ्गना इत्यस्याः ट्विटर-अकाउण्ट् २०२१ तमस्य वर्षस्य मे-मासे ट्विट्टर्-नियमानाम् उल्लङ्घनस्य कारणेन स्थायिरूपेण निलम्बितम् आसीत् । अधुना एलोन् मस्कः ट्विट्टर् इत्यस्य स्वामी अभवत् ततः परं कङ्गना सामाजिकमाध्यममञ्चे तस्य पुनरागमनस्य विषये कथयन्तः पोस्ट् पुनः साझां कुर्वती अस्ति। इन्स्टाग्रामे एकं खननं कृत्वा तस्याः नूतनं वचनं अपि सूचयति यत् सा मञ्चस्य तुलनां ट्विट्टर् इत्यनेन सह करोति।
इन्स्टाग्राम मूकः अस्ति – कङ्गना
शुक्रवासरे कङ्गना इन्स्टाग्राम स्टोरीज इत्यत्र लिखितवती यत्, ‘डम्ब इन्स्टाग्रामः चित्राणां विषये अस्ति, यत्किमपि मतं लिखति तत् परदिने अन्तर्धानं भवति, यथा सर्वे चञ्चलः, तुच्छः डम्बो यः द्रष्टुम् इच्छति न यत् सः यत् लिखितम् अस्ति। एकदिनपूर्वं यतः तेषां अभिप्रायः तथापि यत् वदन्ति तत् न भवति अतः तत् अन्तर्धानं भवति।’ कङ्गना अग्रे लिखितवान् यत्, ‘किन्तु अस्माकं केचन किम् ये तेषां कृते सर्वं अर्थं धारयन्ति, ये तेषु गहनतया गन्तुम् इच्छन्ति तेषां कृते स्वविचारस्य टिप्पणीं स्थापयितुम् इच्छन्ति, वार्तालापं आरभत वयं कुर्मः। एते लघुब्लॉग्स् सन्ति, ये सर्वदा उद्घाटिताः भवेयुः।
कङ्गना ट्विट्टर् इत्यस्य प्रशंसा करोति
पूर्वं कङ्गना इत्यस्याः राजनैतिकदृष्टिकोणानां विषये कम्पनीमार्गदर्शिकायाः कारणात् तस्याः ट्विट्टर् खातं निलम्बितम् आसीत् । कङ्गना अद्यैव ट्विट्टर् इत्यस्य नूतननियमानां विषये स्वविचारं साझां कृतवती। सः इन्स्टाग्राम स्टोरीज इत्यत्र लिखितवान् यत्, ‘ट्विटर इत्येतत् सर्वोत्तमम् सामाजिकमाध्यममञ्चम् अस्ति यत् अधुना विद्यते, एतत् बौद्धिकं, वैचारिकरूपेण चालितं च अस्ति तथा च रूपस्य जीवनशैल्याः वा विषये नास्ति। चयनित कतिचन एव यत् सत्यापनस्य विचारं प्राप्नुवन्ति तत् अहं कदापि अवगन्तुं न शक्तवान्, यथा अन्येषां प्रामाणिकं अस्तित्वं नास्ति । यथा, अहं सत्यापितः भविष्यामि किन्तु यदि मम पिता नीलवर्णीयं टिकं इच्छति तर्हि ३-४ जोकराः भवतः परिचयं अङ्गीकुर्वन्ति यथा सः किञ्चित् अवैधजीवनं यापयति…यस्य सर्वेषां कृते आधारपत्रं, तस्य twitter Verify, यथा सरलम्।’
कङ्गना आगामी चलचित्रम्
अद्यकाले कङ्गना स्वस्य आगामिचलच्चित्रस्य ‘इमर्जन्सी’ इत्यस्य शूटिंग् कुर्वती अस्ति। सः अद्यैव असम-नगरं गत्वा इन्स्टाग्राम-माध्यमेन चित्राणि साझां कृतवान् । पीरियड् नाटके कङ्गना स्वर्गीयप्रधानमन्त्री इन्दिरागान्धी इत्यस्याः भूमिकां निर्वहति दृश्यते। अनुपम खेर, महिमा चौधरी, विशाक नायर, श्रेयस ताल्पडे च अस्य चलच्चित्रस्य अभिनयः अस्ति । इमरजेंसी इत्यस्य अतिरिक्तं कङ्गना इत्यस्याः अग्रिमपरियोजनासु नवाजुद्दीनसिद्दीकी, अवनीतकौरयोः सह ‘टीकु वेड्स् शेरु’ तथा च प्रदीपसरकरस्य नाट्यकलाकारस्य ‘नोटी बिनोदिनी’ इत्यस्य बायोपिक् च अस्ति