
कप्तानः रोहितशर्मा भारतीयदलस्य पराजयानन्तरं रोदनं कुर्वन् दृष्टः, पूर्वविराटकोहली तु टोप्या सह मुखं गोपयन् दृष्टः, प्रशिक्षकः राहुलद्रविद् तु निराशः दृष्टः, परन्तु वास्तविकता एषा यत् एतत् भवितव्यम् आसीत्, तस्य उत्तरदायी अपि सन्ति it.T20 विश्वकपः रोहितशर्मा इत्यस्य नेत्रेषु इङ्ग्लैण्ड्-देशेन सह भारतस्य हारस्य अनन्तरं अश्रुपातः अभवत् । विराट् कोहली यदा टोप्या मुखं आच्छादयन् दृष्टः तदा राहुलद्रविद् इत्यस्य मुखस्य दुःखस्य भावः तादृशः आसीत् यत् सः पत्रकारसम्मेलने बलात् वदन् दृष्टः। हार्दिकपाण्ड्या ट्वीट् कृत्वा निराशां प्रकटितवान्। यदा रोहितशर्मा इत्यस्य चित्राणि बहिः आगतानि तदा भारतीयक्रिकेट्-प्रेमिणां हृदयं मुखं प्रति आगतं । पाकिस्तानी-प्रशंसकाः क्रीडाङ्गणस्य बहिः नारान् उद्घोषयन्ति स्म, भारतीय-प्रशंसकाः च संकीर्णमार्गात् नत्वानेत्रे बहिः आगच्छन्तः दृश्यन्ते स्म । दलस्य कृते लज्जाजनकं भवितुम् अर्हति स्म । प्रशंसकानां कृते अपि।
प्रश्नः अद्यापि तथैव अस्ति, विराट् कोहली इत्यस्य मुखं किमर्थं गोपनस्य आवश्यकता आसीत् ? किन्तु कः प्रशंसकः स्वस्य कप्तानं एवं द्रष्टुम् इच्छति, परन्तु अद्यापि प्रश्नः एव अस्ति यत् अस्य पराजयस्य उत्तरदायी कः अस्ति? किन्तु के.एल.राहुल् इत्यस्य निरन्तरं दुर्बलप्रदर्शनस्य अभावे अपि कः दलस्य अन्तः स्थापयित्वा प्रत्येकस्मिन् मेलने उद्घाटनार्थं प्रेषितवान्? प्रशिक्षकः राहुल द्रविडः आसीत्, कप्तानः रोहितशर्मा च चयनकर्ताः आसन्…. एशिया कप २०२२ पूर्वं सम्पूर्णं विश्वं वदति यत् के.एल.राहुलस्य बसः की बात की बातः न उद्घाट्यते। तदपि न केवलं सः दलस्य सदस्यः एव अभवत्, अपितु राहुल् द्रविड् रोहितस्य भागीदारः भविष्यति इति मुक्ततया वदन् दृष्टः । यदि एषः अन्धविश्वासः नास्ति तर्हि किम् ?
पृथ्वी शौ, ईशान किशन, शुबमन गिल, ऋतुराज गायकवाड, देवदत्त पडिक्कल, संजू सैमसोन… सूची अग्रे एव गच्छति.. एतानि नामानि उद्घाटकाः सन्ति। एतावन्तः विकल्पाः सन्ति चेदपि फ्लॉप् ओपनर इत्यनेन उद्घाटनस्य किं प्रयोजनम्? एशियाकप-क्रीडायाः पूर्वं अस्मिन् पञ्चाङ्गवर्षे इशानकिशनः अपि सर्वाधिक-रन-स्कोररः आसीत् । पृथ्वीशौ घरेलुक्रिकेट्-क्रीडायां गेन्दबाजानां उपरि अग्निं वर्षयति, परन्तु टीम इण्डिया चयनकर्तारः च कर्णयोः उपरि अपि न क्रन्दन्ति। सः सामाजिकमाध्यमेषु उद्घोषयति स्म, परन्तु किमपि न अभवत् ।
राहुल तेओतिया इत्यस्य सामर्थ्यं को न जानाति। सः गुजरातटाइटन्स्, राजस्थान् रॉयल्स् इत्येतयोः कृते गेम चेन्जर आसीत्, परन्तु तस्य अवसरः न प्राप्तः । इण्डिया-दलः अक्षरपटेलं वहति स्म, यदा तु सः आस्ट्रेलिया-देशं गमनात् पूर्वमपि किमपि विशेषं कर्तुं न शक्तवान् । विशेषतः जडेजापेक्षया सः कुत्रापि न तिष्ठति। अत्र केवलं राहुल तेवाटिया एव नास्ति, शारदुलठाकुरस्य अन्यौ विकल्पौ दीपकचहरौ स्तः, ये सर्वपक्षीयत्वेन महान् विकल्पाः भवितुम् अर्हन्ति स्म। तथापि तेषां नाम चर्चा कृता स्यात् इति वक्तुं न शक्यते ।
अधुना पेसर्-क्रीडकानां विषये वदामः… अहो क्षम्यतां गेन्दबाजीं कर्तुं, यतः द्रुतगन्दबाजी इति किमपि नास्ति। भुवनेश्वरस्य मोहम्मदशमी च गतिः नास्ति, ततः परे अन्तरे वरिष्ठगेन्दबाजाः प्रहारं कुर्वन्तः दृष्ट्वा आर्षदीपः वायुम् अवाप्तवान्। आस्ट्रेलियादेशे यत्र स्विंग् प्राप्तम् तत्र भुवनेश्वरः आश्चर्यं कर्तुं समर्थः अभवत्, परन्तु यत्र पिचः सहायतां न कृतवान् तत्र बल्लेबाजाः द्रुतगदाबाजः इति भ्रमं ताडयन्ति स्म हर्षलपटेलः दलस्य सदस्यः आसीत्, परन्तु अन्तर्राष्ट्रीयस्तरस्य सः एतावत् पराजितः यत् रोहितशर्मा तं उद्धर्तुं जोखिमं ग्रहीतुं न इच्छति स्म ।
आम्, यदि वयं सर्वेषां विभागानां विषये वदामः तर्हि विकेटकीपिङ्गस्य विषये अपि वक्तव्यम्। दिनेश कार्तिकः समाप्तिकर्ता भूमिकारूपेण स्थापितः । सः निदाहस् ट्राफी-सदृशानि पराक्रमाणि करिष्यति इति अपेक्षा आसीत्, अतः सः पाकिस्तानविरुद्धे निर्णायकक्षणे फसितवान् । रविचन्द्राश्विनस्य चतुरताकारणात् साधु भवतु, अन्यथा भारतं तत्र हारितवान् स्यात्। अपरपक्षे युवा विकेटकीपरः ऋषभपन्तः दुर्बलरूपेण आसीत् अतः सः दलस्य मध्ये एव स्थापितः परन्तु के.एल. समग्रतया सः दुर्बलतमः कडिः आसीत् ।
अधुना यस्मात् महत्त्वपूर्णस्य विषयस्य आरम्भः अभवत् तस्य विषये वदामः। रोहितशर्मा स्वयं रूपे न प्रादुर्भूतः। न च सः कन्दुकं तथैव स्वस्य बल्लेबाजीं प्रहरन्तं दृष्टवान्, न च सः क्षेत्रे कोहली इव स्वयमेव युद्धं कुर्वन् दृष्टः । यदि कोहली रूपेण नासीत् तर्हि तस्मिन् एकः अनुरागः आसीत्। तत्र क्षुधा आसीत्, या तं अन्तःतः समर्थयति स्म । अपरपक्षे रोहितशर्मा इत्यस्य कप्तानत्वेन अपि सः धारः न दर्शितः यस्य कृते सः प्रसिद्धः अस्ति । एकस्मिन् पङ्क्तौ प्रशंसकानां अपेक्षया अधिकं एषा पराजयः टीम इण्डिया-समूहं निराशं निराशं च करिष्यति स्म इति न संशयः, परन्तु येषु विषयेषु टीम-इण्डिया-दलः असफलः अभवत्, ते सर्वथा तादृशाः न आसन्, ये द्रष्टुं न शक्यन्ते स्म |. अस्य पराजयस्य अपि सः उत्तरदायी अस्ति, तस्य अश्रुपातः व्यजनानां कृते मोहः अस्ति। लक्षं व्यययित्वा वा टीवीं दृष्ट्वा वा, प्रत्येकं कन्दुकं प्रति भावेन प्रवहन्तः प्रशंसकाः प्रलोभिताः सन्ति। विश्वासं कुरुत, यावत् यावत् दलस्य चयनस्य मनमाना भवति तावत् प्रशंसकाः वञ्चिताः एव भविष्यन्ति।