२०२३ तमस्य वर्षस्य विधानसभानिर्वाचनात् पूर्वं कर्णाटके सांस्कृतिकराजनैतिकनिमित्तानि युक्तानि अनेकानि आधारभूतसंरचनापरियोजनानि शुक्रवासरे उद्घाटितवन्तः। पीएम मोदी विमानस्थानकात् विधानसभां गत्वा संतकनकदासस्य जन्मदिवसस्य प्रतिमायां पुष्पश्रद्धांजलिम् अर्पितवन्तः। कनकदासजयन्ती कुरुबासमुदायस्य कृते अतीव महत्त्वपूर्णः उत्सवः अस्ति । कनकदासः दार्शनिकः आसीत्, समुदायस्य उत्पीडितवर्गस्य समानतायाः, उत्थानस्य च सन्देशस्य प्रसारणे महती भूमिका निर्वहति स्म ।
Been an eventful day with diverse programmes in Karnataka and Tamil Nadu. Here are the highlights from today. pic.twitter.com/BYoRmLokMo
— Narendra Modi (@narendramodi) November 11, 2022
मोदी वाल्मीकिमुनिप्रतिमायां च माल्यार्पणम् । प्रतिमासु पुष्पश्रद्धांजलिम् अर्पयित्वा श्री मोदी सडकमार्गेण क्रांतिवीर सांगोली रायन्ना रेलस्थानकं प्राप्य चेन्नई-मैसूरु वंदे भारत एक्स्प्रेस् ध्वजं कृतवान्। देशस्य पञ्चमं वन्देभारत एक्स्प्रेस् रेलयानं दक्षिणभारते च प्रथमा रेलयानम् अस्ति । मैसूरुनगरे पर्यटनस्य प्रवर्धने अपि एषा रेलयाना भूमिकां निर्वहति। मोदी इत्यनेन बेङ्गलूरु केएसआर रेलस्थानकात् भारतगौरवकाशीयात्रायाः रेलयानस्य ध्वजः अपि कृतः। क्रान्टीवीर् सङ्गोली रायन्ना रेलस्थानकस्य बहिः मार्गस्य उभयतः स्थितानां जनानां अभिवादनं प्रधानमन्त्रिणा कृतम्।
After programmes in Karnataka and Tamil Nadu, landed in Visakhapatnam, Andhra Pradesh to a warm welcome. Sharing some glimpses. pic.twitter.com/CuMrwDyLPl
— Narendra Modi (@narendramodi) November 11, 2022
प्रधानमन्त्री प्रायः ५००० कोटिरूप्यकाणां व्ययेन निर्मितस्य केम्पेगौडा-अन्तर्राष्ट्रीयविमानस्थानकस्य टर्मिनल् २ इत्यस्य उद्घाटनं अपि कृतवान्, केम्पेगौडा-अन्तर्राष्ट्रीयविमानस्थानके १०८ पादपरिमितस्य कांस्यस्य केम्पेगौडा-प्रतिमायाः (समृद्धि-प्रतिमायाः) अनावरणं च कृतवान् ततः पूर्वं कर्णाटकस्य राज्यपालः थावरचन्दगहलोतः मुख्यमन्त्री बसवराज बोम्माई च विमानस्थानके श्री मोदीः स्वागतं कृतवन्तः। अस्मिन् अवसरे केन्द्रीयमन्त्री प्रह्लाद जोशी इत्यादयः गणमान्यजनाः अपि उपस्थिताः आसन् ।