देशस्य वित्तीयराजधानी मुम्बईनगरे आतङ्कवादीनां आक्रमणस्य सचेतना अस्ति। इदानीं मुम्बईपुलिसः खतराणां धारणाकारणात् १३ नवम्बर् तः ३० दिवसपर्यन्तं नगरे कस्यापि ड्रोन्, दूरनियन्त्रितलघुविमानस्य, पैराग्लाइडरस्य च उड्डयनार्थं ताजाः निषेधात्मकादेशाः जारीकृतवन्तः। नवम्बर्-मासस्य १३ दिनाङ्कात् डिसेम्बर्-मासस्य १२ दिनाङ्कपर्यन्तं मुम्बईनगरे ड्रोन्-विमानं, दूरनियन्त्रितविमानं, पैराग्लाइडरं, निजीहेलिकॉप्टरं, उष्णवायुबेलुनानि च उड्डीयन्ते इति प्रतिबन्धः भविष्यति।
भवद्भ्यः वदामः यत् मुम्बईपुलिसः एतादृशं आदेशं दत्तवान् यत् एतेषां वस्तूनाम् आतङ्कवादीनां कार्याणां कृते सम्भाव्यः उपयोगः न्यूनीकर्तुं शक्यते। २००८ तमस्य वर्षस्य नवम्बर्-मासस्य २६ दिनाङ्के मुम्बई-नगरे घातक-आतङ्कवादीनां आक्रमणस्य वार्षिकोत्सवे एषः आदेशः निर्गतः यस्मिन् १६६ जनाः मृताः। मुम्बईपुलिसः सीआरपीसी धारा-१४४ इत्यस्य अन्तर्गतं एषः आदेशः जारीकृतवान्। एतस्य उल्लङ्घनं कुर्वन् कोऽपि व्यक्तिः भारतीयदण्डसंहितायां धारा १८८ अन्तर्गतं दण्डं प्राप्स्यति इति पुलिस कथयति।
मुम्बईपुलिसस्य मते आतङ्कवादिनः सम्भाव्यप्रहारार्थं ड्रोन्, दूरनियन्त्रितविमानं, पैराग्लाइडरं च उपयोक्तुं शक्नुवन्ति इति संभावना वर्तते। एवं प्रकारेण ते वीवीआईपी-समूहं लक्ष्यं कृत्वा बृहत्परिमाणेन जनानां जीवनं संकटग्रस्तं कर्तुं, सार्वजनिकसम्पत्त्याः नाशं कर्तुं, कानूनव्यवस्थां च बाधितुं शक्नुवन्ति । आतङ्कवादी आक्रमणस्य अलर्टं दृष्ट्वा मुम्बईपुलिसस्य आदेशे उक्तं यत् एतेषां उड्डयनवस्तूनाम् उपयोगेन किमपि सम्भाव्यं आक्रमणं निवारयितुं बृहन्मुम्बईपुलिस आयुक्तालयस्य अधिकारक्षेत्रे एतादृशानां तत्त्वानां क्रियाकलापानाम् उपरि प्रतिबन्धः आवश्यकः।