
चीनदेशे कोविड्-१९ इत्यस्य नूतनतरङ्गस्य मध्यं राजधानी बीजिंगनगरस्य सिटी पार्कं बन्दं कृत्वा अन्यप्रतिबन्धाः अपि स्थापिताः सन्ति।
तदतिरिक्तं दक्षिणे ग्वाङ्गझौ-नगरे, पश्चिमे मेगासिटी-चोङ्गकिङ्ग्-नगरे च शुक्रवासरे ५० लक्षाधिकाः जनाः तालाबन्दी-स्थितौ अवशिष्टाः आसन् । शुक्रवासरे देशे कोविड्-१९-रोगस्य १०,७२९ प्रकरणाः पञ्जीकृताः । एतेषु प्रायः सर्वेषु जनासु संक्रमणस्य पुष्टिः अभवत्, यदा तु तेषु संक्रमणस्य लक्षणं नास्ति ।
बीजिंग-नगरे प्रतिदिनं २१ मिलियन-जनानाम् परीक्षणं कृत्वा बृहत्नगरे ११८ अधिकाः नूतनाः प्रकरणाः ज्ञाताः । नगरस्य अनेकेषु विद्यालयेषु ऑनलाइन-शिक्षणं आरब्धम् अस्ति, चिकित्सालयेषु सेवाः सीमिताः सन्ति तथा च केचन दुकानानि भोजनालयाः च बन्दाः सन्ति, तेषां कर्मचारी च एकान्तवासः अस्ति।
सामाजिकमाध्यमेषु प्रकाशितस्य विडियोमध्ये केषुचित् क्षेत्रेषु जनाः पुलिसैः स्वास्थ्यकर्मचारिभिः सह विरोधं कुर्वन्ति, युद्धं च कुर्वन्ति इति दृश्यते।
चीनदेशस्य नेतारः गुरुवासरे देशस्य “शून्यकोविड-१९” नीतेः विषये जनानां अप्रसन्नतायाः प्रतिक्रियां दातुं प्रतिज्ञां कृतवन्तः। अस्याः नीतेः कारणात् लक्षशः जनाः स्वगृहेषु ताडिताः भवेयुः, अर्थव्यवस्थायां अपि तस्य गम्भीरः प्रभावः भवति ।