
प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् राष्ट्रपितुः महात्मागान्धी इत्यस्य विचारेषु अद्यतनस्य अनेकानां आव्हानानां उत्तराणि सन्ति। अत्र गांधीग्रामग्रामीणसंस्थानस्य ३६ तमे दीक्षांतसमारोहं सम्बोधयन् श्री मोदी अवदत् यत् गान्धीमूल्यानि अधिकाधिकं प्रासंगिकानि भवन्ति भवेत् तत् द्वन्द्वस्य समाप्तेः विषये वा जलवायुसंकटस्य विषये वा। तस्य (गान्धी जी) विचारेषु अद्यतनस्य अनेकानां आव्हानानां उत्तराणि सन्ति।
Highlighted why Gandhigram is special and spoke about the Kashi Tamil Sangam. pic.twitter.com/IrO9aXpOhm
— Narendra Modi (@narendramodi) November 11, 2022
सः अवदत् यत् गान्धीग्रामस्य उद्घाटनं स्वयं महात्मा गान्धिना कृतम्। अत्र महात्मागान्धिनः ग्रामीणविकासविचारानाम् भावना दृश्यते । खादीविषये वदन् श्री मोदी अवदत् यत् खादी चिरकालात् उपेक्षिता विस्मृता च आसीत् किन्तु ‘राष्ट्रस्य कृते खादी, फैशनस्य कृते खादी’ इति आह्वानद्वारा अतीव लोकप्रियतां प्राप्तवती अस्ति। सः अवदत्- “महात्मा गान्धी खादीं ग्रामेषु आत्मनिर्भरतायाः साधनरूपेण दृष्टवान् । स्वाश्रितभारतस्य बीजानि स ददर्श ग्रामस्वाश्रिते। तेन प्रेरिताः वयं स्वाश्रितभारतस्य निर्माणे कार्यं कुर्मः” इति ।
Addressing 36th Convocation of Gandhigram Rural Institute in Tamil Nadu. Best wishes to the graduating bright minds. https://t.co/TnzFtd24ru
— Narendra Modi (@narendramodi) November 11, 2022
मोदी इत्यनेन उक्तं यत् महात्मा गान्धी इत्यस्य ग्रामीणविकासस्य दृष्टिः अवगन्तुं महत्त्वपूर्णम् अस्ति। गान्धी इच्छति स्म यत् ग्रामाणां विकासः भवतु । तत्सह ग्राम्यजीवनस्य मूल्यानि रक्षन्तु इति सः इच्छति स्म । मोदी उक्तवान् यत् नगरीयग्रामीणक्षेत्रयोः पृथक्करणं कुशलम्। नगरीयग्रामीणक्षेत्रयोः भेदः सुष्ठु अस्ति किन्तु विषमता न। चिरकालं यावत् नगरीयग्रामीणक्षेत्रयोः विषमता अचलत् । परन्तु अद्य देशः तस्य सुधारं कुर्वन् अस्ति।
सः अवदत् यत् षट् कोटिगृहेषु सम्पूर्णं ग्रामीणस्वच्छताव्याप्तिः, २.५ कोटिविद्युत्संयोजनानि, अधिकग्रामीणमार्गाः च विकासं जनानां द्वारे नेति। स्वच्छतायाः अवधारणा महात्मागान्धिनः अतीव प्रियः आसीत् तथा च स्वच्छभारतद्वारा क्रान्तिकारी परिवर्तनं जातम् अस्ति। अद्य आधुनिकविज्ञानस्य प्रौद्योगिक्याः च लाभं विचार्य प्रायः द्वौ लक्षौ ग्रामपञ्चायतानां संयोजनाय षट् लक्षकिलोमीटर् यावत् ऑप्टिक फाइबर केबलं विन्यस्तम् अस्ति। अन्तर्जालधाबानां न्यूनव्ययस्य लाभः ग्रामीणक्षेत्रेषु प्राप्तः अस्ति।
Gandhigram in Tamil Nadu is a place closely associated with Bapu. The best tribute to him is to work on the ideas close to his heart. One such idea is Khadi. pic.twitter.com/2qXvfvYIUI
— Narendra Modi (@narendramodi) November 11, 2022
प्रधानमन्त्रिणा उक्तं यत् नगरक्षेत्रापेक्षया ग्राम्यक्षेत्रेषु अन्तर्जालस्य उपयोगः अतीव शीघ्रं भवति। यदा ग्रामीणविकासस्य विषयः आगच्छति तदा अस्माभिः स्थायित्वस्य पालनं करणीयम्। युवानां कृते नेतृत्वं प्रदातुं आवश्यकता वर्तते। ग्राम्यक्षेत्राणां भविष्याय स्थायिकृषिः महत्त्वपूर्णः अस्ति । मोदी उक्तवान् यत् प्राकृतिककृषेः, रसायनरहितकृषेः कृते बहु उत्साहः वर्तते। एतेन देशस्य उर्वरक-आयातस्य आश्रयः न्यूनीकरोति । मृदास्वास्थ्यस्य ग्राम्यस्वास्थ्यस्य च कृते अपि उत्तमम् अस्ति । अस्मिन् दिशि वयं पूर्वमेव कार्यं आरब्धवन्तः।
एकसंस्कृतेः कृषिं उद्धारयितुं समयः आगतः इति प्रधानमन्त्रिणा उक्तम्। अनेकाः देशीयाः अनाजानां, कोदोरादीनां सस्यानां पुनरुत्थानस्य आवश्यकता वर्तते । संगमयुगे अपि अनेकप्रकारस्य कोदोरे उल्लेखाः सन्ति । सः प्राचीनतमिलनाडु-देशस्य जनानां प्रियः आसीत् । सः अवदत् यत् विगत अष्टवर्षेषु सौरशक्तिस्थापिता क्षमता प्रायः २०% वर्धिता अस्ति। यदि सौरशक्तिः ग्रामेषु प्रसारिता भवति तर्हि भारतं ऊर्जायाः दृष्ट्या अपि आत्मनिर्भरः भवितुम् अर्हति।
Mahatma Gandhi emphasised on rural development and this is how we are fulfilling his vision. pic.twitter.com/XSaoxBLS0W
— Narendra Modi (@narendramodi) November 11, 2022
मोदी इत्यनेन उक्तं यत् तमिलनाडुदेशः सर्वदा राष्ट्रचेतनायाः गृहम् अस्ति। अत्र स्वामी विवेकानन्दः पश्चिमदेशात् प्रत्यागमने वीरस्वागतं प्राप्तवान् । सः अवदत् यत् गतवर्षे वयं ‘वीरा वनक्कम् (बहादुर सलाम)’ इति जपं दृष्टवन्तः। सः अवदत् यत् तमिलजनाः यथा जनरल् विपिन् रावतस्य प्रति आदरं दर्शयन्ति, तत् अतीव मार्मिकम् अस्ति। भारतस्य भविष्यं ‘कैन डू’ युवानां पीढीयाः हस्ते अस्ति इति वदन् सः अवदत् यत् अद्य स्नातकपदवीं प्राप्यमाणानां युवानां कृते तस्य सन्देशः अस्ति यत् भवान् नूतनभारतस्य निर्माता अस्ति। आगामिषु २५ वर्षेषु अमृतकाले भारतस्य नेतृत्वस्य दायित्वं भवतः अस्ति ।
प्रधानमन्त्रिणा उक्तं यत् काशीनगरे शीघ्रमेव ‘कासी तमिलसंगमम्’ भविष्यति। काशी-जनाः तमिलनाडु-देशस्य भाषा-संस्कृतेः इतिहासस्य च उत्सवं कर्तुं उत्सुकाः सन्ति । एषः परस्परं प्रेम, सम्मानः च अस्माकं एकतायाः आधारः अस्ति। अत्र स्नातकपदवीं प्राप्यमाणानां युवानां कृते सः आह्वानं कृतवान् यत् ते एकतायाः प्रवर्धनं प्रति ध्यानं दद्युः। सः अवदत्, “अद्य स्नातकपदवीं प्राप्यमाणानां युवानां कृते मम सन्देशः अस्ति यत् भवान् नूतनभारतस्य स्तम्भः अस्ति। भारतस्य नेतृत्वस्य दायित्वं भवतः अस्ति।” मोदी ने संगीत रचयिता इलायराज व वाद्यवादक उमायलपुरम के. सिवरमनः मानद-डॉक्टरेट्-उपाधिना अपि सम्मानितः ।
Vanakkam Tamil Nadu! Glimpses from a very special welcome in Dindigul. pic.twitter.com/6VORmszPIW
— Narendra Modi (@narendramodi) November 11, 2022
तमिलनाडु मुख्यमन्त्री एम.के.स्टालिन् स्वसम्बोधने उक्तवान् यत् शिक्षायाः कोषं प्रदातुं राज्यसर्वकारस्य कर्तव्यम् अस्ति। सः केन्द्रं प्रति आह्वानं कृतवान् यत् एतादृशप्रयत्नानाम् समर्थनं, प्रोत्साहनं च राज्यसर्वकाराय कृत्वा राज्यसूचौ शिक्षां पुनः आनेतुं शक्नोति। ततः पूर्वं तमिलनाडुराज्यस्य राज्यपालः आर.एन.रविः, स्टालिनमहोदयः, राज्यमन्त्रिणः च मदुरैविमानस्थानके प्रधानमन्त्रिणः स्वागतं कृतवन्तः।