प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे अत्र केम्पेगौडा-अन्तर्राष्ट्रीयविमानस्थानकस्य टर्मिनल् २ उद्घाटितवान्।
अस्मिन् ‘पर्यावरण-अनुकूल-टर्मिनले’ वेणुः बहुधा उपयुज्यते, तस्य निर्माणं च ५,००० कोटिरूप्यकाणां अनुमानितव्ययेन कृतम् अस्ति ।
‘Terminal in a Green’ इति अपि कथ्यते ।
केआइए-अधिकारिणः अवदन् यत् नूतन-टर्मिनल्-मध्ये प्रतिवर्षं २५ मिलियन-यात्रिकाणां सेवा भविष्यति इति अपेक्षा अस्ति ।
केआइए-अधिकारी अवदत् यत्, “टी-२ उत्तमवास्तुकलानां उदाहरणम् अस्ति, हरितवर्णे प्रथमं टर्मिनल् इति ।अन्तः बहिः च सर्वं हरितं वर्तते, एतत् दृश्यं विश्वस्य कस्मिन् अपि विमानस्थानके न दृश्यते।यात्रिकाः इव अनुभवन्ति यत् ते क उद्यान।
अधिकारी मते टर्मिनल् २ इत्यस्य सर्वाधिकं आकर्षणं तस्य लटकन उद्यानं भविष्यति।