
सर्वोच्चन्यायालयः १९९१ तमे वर्षे पूर्वप्रधानमन्त्री राजीवगान्धीहत्याप्रकरणे सप्तदोषीषु एस. नलिनी च आर. पी. रविचन्द्रनस्य आजीवनकारावासस्य निर्धारितकालात् मुक्तिं प्राप्तुं याचिकां स्वीकृत्य शुक्रवासरे जेलस्थानां अवशिष्टानां षट् दोषीनां मुक्तिं कर्तुं आदेशं दत्तवान्।
तमिलनाडु-राज्यस्य श्रीपेरुम्बुदुर-नगरे निर्वाचनसभायाः समये २१ मे १९९१ तमे वर्षे आत्मघाती-बम्ब-प्रहारेन गान्धी-महोदयस्य हत्या अभवत् । एलटीटीई-नामकस्य आतङ्कवादी-सङ्गठनस्य महिला आत्मघाती बम-प्रहारिका धनुः गान्धी-महोदयस्य मालाकरणस्य बहाने विस्फोटं कृतवती आसीत् । अस्मिन् हृदयविदारकघटने धनुसहिताः अन्ये १६ जनाः अपि मृताः, अन्ये ४५ जनाः गम्भीररूपेण घातिताः ।
न्यायमूर्ति बी. आर. गवई और न्यायमूर्ति बी. वी. नागरथ्ना इत्यस्य पीठिका तमिलनाडु-सर्वकारस्य अनुशंसां क्षमायाचनां, तेषां ३० वर्षाणां कारावासः, अस्मिन् काले तेषां सन्तोषजनकं आचरणं, शिक्षा च आदेशं दत्त्वा क्षमायाचनेन तेषां मुक्तिं आदेशं दत्तवान् शीर्षन्यायालयेन स्वस्य निर्णये उक्तं यत् मे १८ दिनाङ्के ए.जी. पेरारिवलनस्य आजीवनकारावासात् मुक्तिनिर्णयः याचिकाकर्तानां – नलिनी, रविचन्द्रन च – तथैव मुरुगन, रोबर्ट पायस्, सन्तान, जयकुमार इत्येतयोः कृते अपि प्रयोज्यः भविष्यति, ये आजीवनकारावासं भोगयन्ते।
आजीवनकारावासं स्वीकृत्य ३० वर्षाणाम् अधिकं कालात् कारागारे स्थिता नलिनी अगस्तमासे मद्रास उच्चन्यायालये स्वस्य मुक्तियाचना अङ्गीकृत्य सर्वोच्चन्यायालयस्य समीपं गता आसीत्। संविधानस्य अनुच्छेदस्य १४२ अन्तर्गतं प्रदत्तानां विशेषाधिकारानाम् उपयोगेन सर्वोच्चन्यायालयेन दोषीणां मुक्तिः आदेशः दत्तः । ततः पूर्वं मद्रास उच्चन्यायालयेन सर्वोच्चन्यायालयाय अनुच्छेद १४२ अन्तर्गतविशेषाधिकाराः दत्ताः इति वदन् तस्य याचिका निरस्तं कृतवती आसीत् । तमिलनाडुदेशस्य डीएमके-सर्वकारेण सर्वोच्चन्यायालये ३० वर्षाणाम् अधिकं कालात् आजीवनकारावासं भोगयन्तः द्वयोः अपराधिनः क्षमायाचनां मुक्तिः च याचिकाः समर्थिताः।
सप्तदोषीणां मध्ये नलिनी रविचन्द्रन च राज्यमन्त्रिमण्डलस्य (दण्डस्य क्षमा) निर्णयस्य उल्लेखं कृत्वा मद्रास उच्चन्यायालये याचिका दाखिलौ आस्ताम् तथा च सहदोषी पेरारिवलनस्य मुक्तिं कर्तुं सर्वोच्चन्यायालयस्य १८ मे दिनाङ्के आदेशः दत्तः, यः खारिजः अभवत्। तदनन्तरं द्वौ अपि दोषी सर्वोच्चन्यायालयस्य समीपं गतवन्तौ । उभयोः दोषीणां याचिकासु शीर्षन्यायालयेन सर्वकारेण स्वपक्षं प्रस्तुतुं आहूतम् आसीत् । राज्यसर्वकारेण लिखित उत्तरे उक्तं यत् कानूनानुसारं राज्यपालः संविधानस्य अनुच्छेदस्य १६१ अन्तर्गतं राज्यमन्त्रिमण्डलस्य साहाय्येन सल्लाहेन च बाध्यः अस्ति। अस्मिन् प्रकरणे राज्यसर्वकारेण चतुर्वर्षपूर्वं सप्तानाम् अपि दोषीणां दण्डशिथिलतायाः अनुमोदनं कृतम् आसीत् । मन्त्रिमण्डलस्य एषः निर्णयः २०१८ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ११ दिनाङ्के राज्यपालाय प्रेषितः, यस्मिन् विषये निर्णयः न आगतः ।
इदानीं २०२१ तमस्य वर्षस्य जनवरी-मासस्य २७ दिनाङ्के राज्यपालेन राज्यमन्त्रिमण्डलस्य अनुशंसाः राष्ट्रपतिं प्रति दत्ताः, परन्तु अद्यापि कोऽपि निर्णयः न कृतः । राज्यसर्वकारेण उत्तरे उक्तं यत् याचिकाकर्ताद्वयं ३० वर्षाणाम् अधिकं कारावासं व्यतीतवान्। इदानीं सहदोषी ए.जी.पेरारिवलान् मे १८ दिनाङ्के सर्वोच्चन्यायालयेन मुक्तस्य आदेशः दत्तः। राज्यपालेन मन्त्रिमण्डलस्य अनुशंसायाः निर्णये अत्यधिकविलम्बं दृष्ट्वा ३१ वर्षाणाम् अधिकं कारावासस्य दण्डं च दत्त्वा न्यायालयेन विशेषशक्तिप्रयोगेन मुक्तिः आदेशः दत्तः आसीत् पेरारिवलनस्य प्रकरणे संविधानस्य अनुच्छेदस्य १४२ अन्तर्गतं पूर्णन्यायं कर्तुं सर्वोच्चन्यायालयेन स्वस्य असाधारणशक्तयः प्रयुक्ताः आसन् ।
पेरारिवलन् २०२२ तमस्य वर्षस्य मार्चमासस्य ०९ दिनाङ्कात् जमानतया बहिः आसीत् । पेरारिवलनस्य मुक्तेः अनन्तरं नलिनी, रविचन्द्रन् च सर्वोच्चन्यायालयस्य आदेशस्य उद्धृत्य मद्रास उच्चन्यायालये स्वयाचिकाम् अङ्गीकृतवन्तौ, परन्तु तत्र निराशौ अभवताम् उच्चन्यायालयेन जूनमासस्य १७ दिनाङ्के उक्तं यत्, सर्वोच्चन्यायालयेन पारितं तथैव आदेशं पारयितुं संविधानस्य अनुच्छेदस्य १४२ अन्तर्गतं अधिकारं प्रयोक्तुं न शक्नोति।
नलिनीं अन्यत्रिभिः दोषिभिः सह मृत्युदण्डः दत्तः, परन्तु गान्धीमहोदयायाः अपीलेन तस्याः दण्डः आजीवनकारावासः यावत् न्यूनीकृतः । राजीवगान्धीहत्याप्रकरणे निष्पक्षन्यायालयेन २६ जनानां मृत्युदण्डः दत्तः आसीत् । तेषु १९ जनाः सर्वोच्चन्यायालयेन निर्दोषाः अभवन् । नलिनी, मुरुगन उर्फ श्रीहरण, संथन, पेरारिवलन इत्येतयोः मृत्युदण्डः दत्तः, रविचन्द्रनः, रोबर्ट् पायस्, जयकुमारः च आजीवनं दण्डं दत्तवन्तः । नलिनी इत्यस्याः मृत्युदण्डः राज्यपालेन आजीवनकारावासः इति परिवर्तितः, यतः २०११ तमे वर्षे राष्ट्रपतिना मृत्युदण्डं प्राप्तानां अन्येषां त्रयाणां याचिका अङ्गीकृता।