
श्रीलङ्कादेशस्य प्रतिबन्धितं आतङ्कवादीसङ्गठनं लिबरेशन टाइगर आफ् तमिलईलम् अर्थात् एलटीटीई, यत् नवदशकेषु श्रीलङ्कादेशे अशान्तिं जनयति स्म । तमिलईलमस्य लिबरेशन टाइगर्स् अर्थात् एलटीटीई इत्यस्य पङ्क्तौ तमिलनाडुनगरं आतङ्के क्षिप्तुं सज्जता आसीत् ।
मीडिया-समाचार-अनुसारं राष्ट्रिय-अनुसन्धान-संस्थायाः (एनआईए) एलटीटीई-पङ्क्तौ अन्यं आतङ्कवादी-सङ्गठनं निर्माय आतङ्क-प्रसारणस्य योजनां प्रकटितवती अस्ति, छापेमारी-काले प्राप्तानां दस्तावेजानां आधारेण न्यायालये दाखिल-आरोपपत्रे।
एनआइए इत्यनेन तमिलनाडुन्यायालये अस्मिन् प्रकरणे त्रयाणां विरुद्धं आरोपपत्रं दाखिलम् अस्ति। अस्यानुसारं लिट्टे-पङ्क्तौ ‘विश्वतमिलन्यायालयः’ इति अन्यत् आतङ्कवादीसङ्गठनं निर्मातुं योजना आसीत् । अस्य संस्थायाः सज्जीकरणस्य प्रयासे एनआइए इत्यनेन ३ जनानां विरुद्धं आरोपपत्रं दाखिलम् अस्ति ।
एनआईए-संस्थायाः अनुसारं मे-मासे अस्य संस्थायाः सह सम्बद्धाः जनाः तमिलनाडु-देशे महत् आक्रमणं कर्तुं प्रयतन्ते स्म । ते श्रीलङ्कादेशे तमिलजनानाम् विरुद्धं अत्याचारस्य विषयं कृत्वा तमिलनाडुदेशे निवसन्तः तमिलजनाः प्रेरयितुं प्रयतन्ते स्म । अन्वेषणसंस्थायाः मते अस्य संस्थायाः जनाः गत ६ मासान् यावत् सक्रियताम् आचरन्ति स्म । तस्मिन् एव काले ते जनानां मध्ये गत्वा स्वलिङ्कानि सज्जीकरोति स्म । न्यायालये दाखिले आरोपपत्रे आतङ्कवादीसङ्गठनस्य सज्जीकरणसम्बद्धा सूचना दत्ता अस्ति।
ज्ञातव्यं यत् राष्ट्रियजागृतिसंस्थायाः आतङ्कवादीनां कार्याणां सूचनायाः आधारेण अद्यैव तमिलनाडुदेशे छापाः कृताः आसन्। कार्यरूपेण जाँच-संस्थायाः एतत् पदं लिट्टे-सङ्घस्य स्वघोषित-कट्टरपंथी-समर्थकयोः राज्यस्य व्यापारिक-प्रतिष्ठानेषु महत्त्वपूर्ण-नेतृषु च आक्रमणं कर्तुं योजनायाः सन्दर्भे एव गृहीतम् आसीत् एनआईए-सङ्घस्य छापेमारीयां अनेके अपराधप्रदवस्तूनि सहितं दस्तावेजाः बरामदाः अभवन् ।