महाराष्ट्रस्य मन्त्रिमण्डलमन्त्री सुधीरमुङ्गन्तिवारः अवदत् यत् छत्रपतिशिवाजीमहाराजस्य जगदम्बाखड्गं पुनः महाराष्ट्रे आनेतुं राज्यसर्वकारः प्रबलप्रयत्नाः कुर्वन् अस्ति। तदर्थं सः केन्द्रसर्वकारद्वारा ब्रिटेनदेशस्य प्रधानमन्त्री ऋषिसुनकं प्रति पत्रमपि लिखितवान् अस्ति ।
सुधीर मुङ्गन्तिवारः अवदत् यत् छत्रपतिशिवाजीमहाराजस्य जगदम्बाखड्गः सम्प्रति आङ्ग्लसर्वकारस्य समीपे अस्ति। महाराष्ट्रे पुनः आनेतुं राज्यसर्वकारः केन्द्रसर्वकारेण सह निरन्तरं सम्पर्कं कुर्वन् अस्ति। मुङ्गन्तिवारः २०२४ तमवर्षपर्यन्तं तलवारं आनेतुं प्रयतते इति उक्तवान् ।
सुधीर मुंगन्तिवार इत्यनेन उक्तं यत् छत्रपतिशिवाजीमहाराजः विजयदश्मीपूजायां जगदम्बाखड्गस्य अपि पूजां करोति स्म। अयं जगदम्बखड्गः हीरकैः युक्तः अस्ति, अतः भारतात् निर्गत्य आङ्ग्लाः जगदम्बा खड्गं स्वैः सह नीतवन्तः । अयं खड्गः अस्माकं कृते अतीव महत्त्वपूर्णः अस्ति, यस्मात् कारणात् शिवाजी महाराजः तां खड्गं स्पृष्टवान्। अस्माकं कृते जगति सर्वधनात् अधिकं मूल्यवान् अस्ति। अस्मिन् विषये वयं संस्कृतिमन्त्रालयद्वारा केन्द्रसर्वकारेण सह पत्राचारं आरब्धाः।
सुधीर मुङ्गन्तिवारः उक्तवान् यत् ब्रिटिशप्रधानमन्त्री ऋषिसुनक इत्यनेन सह चर्चां कृत्वा जगदम्बा तलवारं भारतं प्रति आनेतुं प्रयत्नाः क्रियन्ते। यतो हि २०२४ तमे वर्षे छत्रपतिशिवाजीमहाराजस्य राज्याभिषेकस्य ३५० वर्षाणि समाप्ताः, अतः शीघ्रमेव जगदम्बाखड्गं आनेतुं तस्य प्रयत्नाः प्रचलन्ति।