
यदि पतिपत्न्याः सम्बन्धः अम्लः भवति तर्हि सुजीवनं नरकं भवति । पतिपत्न्ययोः परस्परं कलहाः वर्धन्ते, एतेन न केवलं तयोः सम्बन्धे अपितु समग्रपरिवारे अपि दुष्प्रभावः भवति । पतिपत्न्याः अन्तरं अधिकाधिकं वर्धयितुं पूर्वं केचन उपायाः करणीयाः वरम् । वास्तुशास्त्रे केचन एतादृशाः उपायाः दत्ताः, येन पतिपत्न्याः विवादाः मुक्ताः भवितुम् अर्हन्ति । अपि च एते उपायाः विवाहजीवनं सुखदं समृद्धं च कुर्वन्ति ।
एते वास्तुयुक्तयः पतिपत्न्याः सम्बन्धं सुदृढं करिष्यन्ति
शय्यागृहं वास्तु : पतिपत्न्याः सम्बन्धस्य उन्नयनार्थं शय्यागृहं सर्वदा स्वच्छं भवेत् इति आवश्यकम्। वस्तूनि क्रमेण भवेयुः, भग्नवस्तूनि कक्षे न तिष्ठेयुः। कक्षे वायुप्रवाहः आवश्यकः ।
निद्रादिशा : पतिपत्न्याः कृते गृहस्य दक्षिणदिशि शय्यागृहं भवति चेत् साधु किन्तु दक्षिणदिशि पादं कृत्वा कदापि न स्वपिनीयाः।
शय्यागृहे दर्पणं न स्थापयेत् : पतिपत्न्याः शय्यागृहे दर्पणं दर्पणं वा न भवेत्। यदि त्वं बाध्यतापूर्वकं निष्कासयितुं असमर्थः असि तर्हि तस्य दिशां तादृशरीत्या स्थापयतु यत् शय्यायाः पुरतः न तिष्ठति । प्रतिरात्रं निद्रायाः पूर्वं दर्पणं वस्त्रेण आच्छादयन्तु।
शय्यागृहस्य आकारः : फैशनस्य वा किमपि भिन्नस्य वा अनुसरणार्थं गोल-अण्डाकार-अनियमित-आकारस्य शय्यायाः पतिपत्न्याः उपयोगं न कुर्वन्तु। अपि च शय्यायां केवलं एकं गद्दाम् उपयुज्यताम्, न तु द्वौ।
शय्यागृहस्य चित्राणि : शय्याकक्षे पूर्वजानां, देवतानां, शिकारीपशूनां, कण्टकवनस्पतयः च चित्राणि यदृच्छया न स्थापयन्तु। शय्याकक्षे